"आर्षेयकल्पः/उपोद्घातः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४१५:
[ द्वादशाहिकस्य दशरात्रस्य प्रथमस्याह्नः
 
अथ दशरात्रस्य प्रथममहः । तत्र [https://sa.wikisource.org/s/1swb सत्रस्यर्द्ध्या]दि पूर्ववत् । सुब्रह्मण्यायां नामग्रहणम् । अस्य प्रत्ना ( [https://sa.wikisource.org/s/3f0 साम ७५५] )नवर्चं बहिष्पवमानम् । तत्रोपास्मै गायता नर उपोषुजातमप्तुरमिति ऋग्द्वयं प्रतीकेनोपात्तम् । सर्वेषामह्नां ज्योतिष्टोमवत् छन्दोदेवताः । विशेषस्तु तत्र तत्र वक्ष्यते । प्रायणीयोदयनीयातिरात्रव्यतिरिक्तानामह्नां सदसि बहिष्पवमानैः स्तवनम् । अहीनबहिष्पवमानैः सदसि स्तुवीरन् । प्रथमादह्नोऽन्यत्राद्यन्तयोस्तु सत्रेष्वि(ला० श्रौ० २. २ . १-२) ति वचनात् । आद्यन्तयोरिति पञ्चम्याः स्थाने षष्ठी । सत्रेष्वाद्यन्ताभ्यामहोभ्यामन्यत्र बहिष्पव- मानैःबहिष्पवमानैः सदसि स्तुवीरन्नित्यर्थः । प्राक् धिष्ण्यविहरणान्निष्क्रम्य तृणप्रासनप्रभृत्युपरिष्टाज्जपान्तं कुर्युः ।।
अग्न ([https://sa.wikisource.org/s/3f1 साम ६६०] ) आ नो मित्रा([https://sa.wikisource.org/s/3f1 साम ६६३]) आयाही (साम [https://sa.wikisource.org/s/3f1 ६६६] ) न्द्राग्नी (साम [https://sa.wikisource.org/s/3f1 ६६९]) इत्याज्यानि । प्रसोमासो विपश्चित इति गायत्रमेकस्याम् । अभिद्रोणानि बभ्रव इ[https://sa.wikisource.org/s/1zbl त्याश्वमे]कस्याम् । सुता इन्द्राय वायव इति [https://sa.wikisource.org/s/1zbk सोमसामै]कस्याम् । प्रसोमदेववीतय इति [https://sa.wikisource.org/s/1za1 यौधाजयं] तिसृषु । प्र तु द्रवे[https://sa.wikisource.org/s/1z6o त्यौशनं] तिसुषु । इति माध्यंदिनः पवमानः ।।
माध्यंदिनेन स्तुत्वा दधिघर्मभक्षणम् । रथंतरादीनि पृष्ठानि ।।
पङ्क्तिः ४२९:
67
 
अस्याह्नः सर्वाणि स्तोत्राणि त्रिवृन्ति । सत्रेषु दशरात्रे सर्वा विष्टुतीः प्रयुञ्जीत । अभिचरणीयां भस्त्रां चोद्धृत्येति शाण्डिल्यः । कुलायिनीं भस्त्रां चेति शाण्डिल्यायनः । भस्त्रामेवेति धानंजय्यः । पथ्याभिर्होतृषामाणि विदध्यात् । अपथ्याभिरितराणि । समाप्ता सुता एवादितः पुनः प्रयुञ्जीत । तमेतं पुनः प्रयोगं कुर्वन् प्रथमस्याह्नः प्रागाथिकानि सामानि रथन्तर० नौधसकालेययज्ञायज्ञीयानि परिवर्तिन्या विष्टुत्या विदध्यादिति शाण्डिल्यः । सकृत्सर्वाः समाप्य पथ्ययैव तत ऊर्ध्वं विदध्यादिति धानंजय्यः । असमाप्तासु त्वपि होतृषाम पथ्ययैव । तमिमं सकृत्प्रयोगकल्पं कुर्वन् कुलायिनीं चेत् प्रयुञ्जीत प्रथमस्याह्नो द्वितीयं पृष्ठं तया विदध्यात् । अत्र त्रिवृत्स्तोमस्य पञ्च विष्टुतयः । उद्यती कुलायिनी परिवर्तिनीति तिस्रः । अभिचरणीये द्वे इषुसंज्ञे षद्विंशब्राह्मणेऽधीते । उद्यतीपरिवर्तिन्योः पथ्यात्वे विकल्पः । त्रिवृतः पथ्यायां विवदन्त (नि०सू० १. १० १०) इत्यादिनिदान- वचनात्इत्यादिनिदानवचनात् । उद्यत्या विष्टावाभावात् । तृचभागस्थाने कुशाविधानम् । एकपर्यायवद्वा । तदुक्तम्-तदभावे तृचभागस्थानेषु पर्यायाणां पर्यायाः स्युः । यथैकैकः पर्यायः ला० श्रौ० ६.५.७-८) इति । एवं च धानंजय्यमते परिवर्तिन्युद्यतीभ्यामिषुद्वयेन चाज्यानि विधाय कुलायिन्या वामदेव्यं परिवर्तिन्यैवेतराणि च विदध्यात् । एव- मितरयोरपिएवमितरयोरपि मतयोर्द्रष्टव्यम् । अस्याह्नोऽग्निष्टोमसामान्ते स्तोम- विमोचनाद्यप्सुषोमान्तम् वसतीवरीपरिहरणकाले श्वःसुत्याप्रवचनी सुब्रह्मण्यानामवर्जम् ।।
 
अथ द्वितीयस्याह्नः
पङ्क्तिः ४६१:
69
 
विकृतिषु सर्वत्रोत्तममुक्थ्यं सर्वानुष्टुभम् । ननु प्रकृतिवद्विच्छन्दस्कमित्युक्तम् । प्रागस्याह्नः सर्वाणि स्तोत्राणि पञ्चदशस्तो- मानिपञ्चदशस्तोमानि । पञ्चभ्यो हिंकरोतीत्यारभ्य पञ्चदशस्तोमस्य तिस्रो विष्टुतयोऽधीताः । षड्विंशे चैकाभिचरणीया । उक्थान्ते स्तोम- विमोचनादि सुब्रह्मण्यान्तं पूर्ववत् ।।
इति द्वितीस्याह्नः ।।
 
पङ्क्तिः ४६८:
[https://sa.wikisource.org/s/1swb सत्रस्यर्द्ध्या]दि ।।
 
दविद्युतत्या रुचा(साम [https://sa.wikisource.org/s/3f1 ६५४] )-एते असृग्रमिन्दवो राजामेधाभिरीयतेतं([https://sa.wikisource.org/s/3kg साम ८३०]) राजामेधाभिरीयते(साम [https://sa.wikisource.org/s/3kg ८३३] ) तं त्वा नृम्णानि ([https://sa.wikisource.org/s/3kg साम ८३६] ) पञ्चर्चम् । इषे पवस्व धारयेति ([https://sa.wikisource.org/s/3kg साम ८४१] ) बहिष्पवमानम् ।।
 
इषे पवस्व धारयेति बहिष्पवमानम् ।।
 
अग्निना मित्रं हुव इन्द्रेण-ता हुव इत्याज्यानि ।।
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/उपोद्घातः" इत्यस्माद् प्रतिप्राप्तम्