"आर्षेयकल्पः/उपोद्घातः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४५२:
बृहतः स्तोत्रे दुन्दुभिमाहन्युः ।।
 
यस्ते मदो वरेण्य इति गायत्रहाविष्मतेगायत्र[https://sa.wikisource.org/s/1zmg हाविष्मते] पवस्व - इन्द्रमच्छेति शङ्कु- [https://sa.wikisource.org/s/1z9t सुज्ञाने] । अयं पूषा रयिर्भग इति [https://sa.wikisource.org/s/1z9x गौरीवित] - [https://sa.wikisource.org/s/1z9r क्रौञ्चे] । वृषामतीनाम् इत्यार्भवः ।।
शङ्कुसुज्ञानगौरिवीतान्येकर्चानि । आर्भवे चेदेकोऽनुष्टुभि द्विप्रभृतीन् ककुप्प्रभृत्यानन्तर्येणे(ला० श्रौ० ६. ३. २५ २६)ति वचनात् ।।
 
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/उपोद्घातः" इत्यस्माद् प्रतिप्राप्तम्