"ऋग्वेदः सूक्तं ८.१०३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५४:
 
हे "अग्ने “मरुत्सखा मरुतां प्रियस्त्वं "स्वर्णरे अस्माकं यजनलक्षणे कर्मणि "सोमपीतये सोमपानाय "रुद्रेभिः रुदैर्मरुद्भिः सह “आ "याहि आगच्छ । "सोभर्याः सोभरेर्मम "सुष्टुतिं शोभनां स्तुतिं चोपागच्छ । "मादयस्व । स्तुतिं श्रुत्वा सोमं पीत्वात्मानं मादय च ॥ ॥ १५ ॥
}}
 
== ==
{{टिप्पणी|
८.१०३.८ प्र मंहिष्ठाय गायत इति
 
[https://sa.wikisource.org/s/1z65 प्रमंहिष्ठीयम्]
 
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.१०३" इत्यस्माद् प्रतिप्राप्तम्