"विष्णुपुराणम्/चतुर्थांशः/अध्यायः २" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य श्रीविष्णुपुराणम्-चतुर्थांशः/अध्यायः २ पृष्ठं विष्णुपुराणम्/चतुर्थांशः/अध्यायः २ प्रति स्थानान्तरितम्
No edit summary
पङ्क्तिः ८५:
आगमनश्रवणसमनन्तरं चोत्थाय तेन राज्ञा सम्यगर्घ्यादिना संपूजितः कृतासनपरिग्रहः सौभरिरुवाच राजानम् ७६
सौभरिरुवाच
आमोऽस्मिनरेन्द्रनिवेष्टुकामोऽस्मि नरेन्द्र कन्यां प्रयच्छ मे मा प्रणयं विभांक्षीः
निवेष्टुक्
आमोऽस्मिनरेन्द्र कन्यां प्रयच्छ मे मा प्रणयं विभांक्षीः
न ह्यर्थिनः कार्यवशादुपेताः ककुत्स्थवंशो! विमुखाः प्रयांति ७७
अन्येपि संत्येव नृपाः पृथिव्यां मांधातरेषां तनयाः प्रसूताः
Line ९५ ⟶ ९४:
इति ऋषिवचनमाकर्ण्य स राजा जराजर्जरितदेहमृषिमालोक्य प्रत्याख्यानकातरस्तस्माच्च शापभीतो बिभ्यत्किंचिदधोमुखश्चिरं दध्यौ च ८०
सौभरिरुवाच
नरेंद्र कस्मात्समुपैषि चिंतामसह्यमुक्तं न मयात्र किंचित्
यावश्यदेया तनया तयैव कृतार्थता नो यदि किं न लब्धा ८१
श्रीपराशर उवाच
Line १०४ ⟶ १०३:
यद्येवं तदादिश्यतामस्माकं प्रवेशाय
कंन्यांतःपुरं वर्षवरो यदि कन्यैव काचिन्मामभिलषति तदाहं दारसंग्रहं करिष्यामि अन्यथा चेत्तदलमस्माकमेतेनातीतकालारंभणेनेत्युक्त्वा विरराम ८५
ततश्च मांधात्रा मुनिशापशं कितेनमुनिशापशंकितेन कन्यांतःपुरवर्षधरस्समाज्ञप्तः ८६
तेन सह कन्यांतःपुरं प्रविशन्नेव भगवानखिलसिद्धगंधर्वेभ्योतिशयेन कमनीयं रूपमकरोत् ८७
प्रवेश्य च तमृषिमंतःपुरे वर्षधरस्ताः कन्याः प्राह ८८
Line १४२ ⟶ १४१:
पूर्णेषुपूर्णेषु मनोरथानामुत्पत्तयस्संति पुनर्नवानाम् ११६
पद्भ्यां गता यौवनिनश्च जाता दारैश्च संयोगमिताः प्रसूताः
दृष्टाः सुतास्तत्तनयप्रसूतिं द्र ष्टुंद्रष्टुं पुनर्वांच्छति मेंऽतरात्मा ११७
द्र क्ष्यामिद्रक्ष्यामि तेषामिति चेत्प्रसूतिं मनोरथो मे भविता ततोन्यः
पुर्णेपिपूर्णेपि तत्राप्यपरस्य जन्म निवार्यते केन मनोरथस्य ११८
आमृत्युतो नैव मनोरथानामंतोस्ति विज्ञातमिदं मयाद्य
मनोरथासक्तिपरस्य चित्तं न जायते वै परमार्थसंगि ११९
Line १५३ ⟶ १५२:
सुतात्मजैस्तत्तनयैश्च भूयो भूयश्च तेषां परिग्रहेण
विस्तारमेष्यत्यतिदुःखहेतुः परिग्रहो वै ममताभिधानः १२२
चीर्णं तपो यत्तु जलाश्रयेण तस्यार्द्धिरेषा तपसॐतरायःतपसोंतरायः
मत्स्यस्य संगादभवच्च यो मे सुतादिरागो मुषितोस्मि नेनतेन १२३
निस्संगता मुक्तिपदं यतीनां संगादश्षोआः!संगादशेषाः प्रभवंति दोषाः
आरूढयोगो विनिपात्यतेधस्संगेन योगी किमुताल्पबुद्धिः १२४
अहं चरिष्यामि तदात्मनोर्थे परिग्रहग्राहगृहीतबुद्धिः
Line १६१ ⟶ १६०:
सर्वस्य धातारमचिंत्यरूपमणोरणीयांसमतिप्रमाणम्
सितासितं चेश्वरमीश्वराणामाराधयिष्ये तपसैव विष्णुम् १२६
तस्मिन्नश्षोऔ!जसितस्मिन्नशेषौजसि सर्वरूपिण्यव्यक्तविस्पष्टतनावनंते
ममाचलं चित्तमपेतदोषं सदास्तु विष्णावभवाय भूयः १२७
समस्तभूतादमलादनंतात्सर्वेश्वरादन्यदनादिमध्यात्
यस्मान्न किंचित्तमहं गुरूणां परं गुरुं संश्रयमेमि विष्णुमा विष्णुम् १२८
श्रीपराशर उवाच
इत्यात्मानमात्मनैवाभिधायासौ सौभरिरपहाय पुत्रगृहासनपरिग्रहादिकमश्षोमर्थजातंपुत्रगृहासनपरिग्रहादिकमशेषमर्थजातं सकलभार्यासमन्वितो वनं प्रविवेश १२९
तत्राप्यनुदिनं वैखानसनिष्पाद्यमश्षोक्रियाकलापंवैखानसनिष्पाद्यमशेषक्रियाकलापं निष्पाद्य क्षपितसकलपापः परिपक्वमनोवृत्तिरात्मन्यग्नीन्समारोप्य भिक्षुरभवत् १०३१३०
भगवत्यासज्याखिलं कर्मकलापं हित्वानं तमजमनादिनिधनमविकारमरणादिधर्ममवाप परमनन्तं परवतामच्युतं पदम् १३१
इत्येतन्मांधातृदुहितृसंबंधादाख्यातम् १३२
यश्चैतत्सौभरिचरितमनुस्मरति पठति पाठयति शृणोति श्रावयति धरत्यवधारयति लिखति लेखयति शिक्षयत्यध्यापयत्युपदिशति वा तस्य षट् जन्मानि दुस्संततिरसद्धर्मो वाड्मनसोरसन्मार्गाचरणमश्षोहेतुषुवाड्मनसोरसन्मार्गाचरणमशेषहेतुषु वा ममत्वं न भवति १३३
इति श्रीविष्णुमहापुराणे चतुर्थांशो!चतुर्थांशे द्वितीयोऽध्यायः २