"ऋग्वेदः सूक्तं १०.१८६" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
वात आ वातु भेषजं शम्भु मयोभु नो हर्देहृदे
प्र ण आयूंषि तारिषत् ॥१॥
पर णायूंषि तारिषत ॥
उत वात पितासि न उत भरातोतभ्रातोत नः सखा ।
स नो जीवातवे कृधि ॥२॥
स नोजीवातवे कर्धि ॥
यददो वात ते गर्हे.अम्र्तस्यगृहेऽमृतस्य निधिर्हितः ।
ततो नो देहिजीवसेदेहि जीवसे ॥३॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१८६" इत्यस्माद् प्रतिप्राप्तम्