"ऋग्वेदः सूक्तं १०.२८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २१९:
नृऽवत् । वदन् । उप । नः । माहि । वाजान् । दिवि । श्रवः । दधिषे । नाम । वीरः ॥१२
 
“ये देवर्ष्यादयः “तन्वः शरीराणि “सोमे सोमयागे “उक्थैः“[http://puranastudy.freeoda.com/pur_index3/uktha1.htm उक्थै]ः शस्त्रैः “हिन्विरे वर्धयन्ति “एते देवादय इन्द्रादेशात् सोमे आहृते सति “शमीभिः सोमयागकर्मभिः “सुशमी सुकर्माणः “अभूवन् । "नृवत् मनुष्यवत् "वदन् इदं युष्मभ्यं मया दत्तमिति व्यक्तां वाचमुच्चारयन् “नः अस्मभ्यम् “उप “माहि उपगम्य “वाजान् अन्नानि बलानि वा हे इन्द्र त्वं देहीति शेषः । अतः कारणात् “वीरः दानशूरस्त्वं “दिवि द्युलोके “श्रवः दानपतिरिति कीर्तितं “नाम नामधेयं “दधिषे धारयसि ॥॥२१॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२८" इत्यस्माद् प्रतिप्राप्तम्