"बृहत्पाराशरहोराशास्त्रम्/अध्यायः ४३ (अथायुर्दायाध्यायः)" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
(लघु)No edit summary
पङ्क्तिः ७:
 
धनाध्नाख्ययोगौ च कथितौ भवता मुने |
 
नराणामायुषो ज्ञानं कथयस्व महामते ||१||
 
 
साधु पृष्टं त्वया विप्र जनानां च हितेच्छया |
 
कथयाम्यायुषो ज्ञानं दुर्ज्ञेयं यत् सुरैरपि ||२||
 
 
आयुर्ज्ञानविभेदास्तु बहुभिर्बहुधोदिताः |
 
तेषां सारांशमादाय प्र्वदामि तवाऽग्रतः ||३||
 
 
स्वोच्चनीचादिसंस्थित्या ग्रहा आयुःप्रदायकाः |
 
स्वस्ववीर्यवशैर्नैवं नक्षत्राण् च राशयः ||४||
 
 
पिण्डायुः प्रथमं तत्र ग्रहस्थितिवशादहम् |
 
कथयामि द्विजश्रेष्ठ श्रणुष्वेकाग्रमानसः ||५||
 
 
क्रमात् सूर्यादिखेटेषु स्वस्वोच्चस्थानगेष्विह |
 
नन्देन्दवस्तच्वमितास्तिथयोऽर्काः शरेन्दवः ||६||
 
 
प्रकृयतो विंशतिश्चाब्दा आयुःपिण्डाः प्रकीर्तिताः |
 
नीचगेष्वेतदर्धञ्च ज्ञेयं मध्येऽनुपाततः ||७||
 
 
स्वच्चशुद्धौ ग्रहः शोध्यः षड्भादूनो भमण्ड्लात् |
 
स्वपिण्डगुणितो भक्तो भादिमानेन वत्सराः ||८||
 
 
अस्तगस्तु हरेत्स्वार्ध विना शुक्रशनैश्चरौ |
 
वक्रचारं विना त्र्यांशां शज्ञुराशौ हरेद् ग्रहः ||९||
 
 
सर्वार्धत्रिचतुःपञ्चषष्ठभागं क्रमाद् ग्रहः |
 
व्ययाद्वामं स्थितः पापो हरेत् सौम्यश्च तद्दलम् ||१०||
 
 
एकभे तु बहुष्वेको हरेत्स्वांशां बली ग्रहः |
 
नाऽत्र क्षीणस्य चन्द्रस्य पापत्वं मुनिभिः स्मृतम् ||११||
 
 
लग्नांशलिप्तिका हत्वा प्रत्येकं विहगायुषा |
 
भाज्या मण्डललिप्ताभिर्लब्धं वर्षादि शोधयेत् ||१२||
 
 
स्वायुषो लग्नगे सूर्ये मङ्गले च शनैश्चरे |
 
तदर्धं शुभसंदृष्टे पातयेद् द्विजसत्तम ||१३||
 
 
लग्नराशिसमाश्चाब्दा भागाद्यैरनुपाततः |
 
मासादिका इतीच्छन्ति लग्नायुः केऽपि कोविदाः ||१४||
 
 
लग्नादायोंऽशतुल्यः स्यादन्तरे चाऽनुपाततः |
 
तत्पतौ बलसंयुक्ते राशितुल्यं च भाघिपे ||१५||
 
 
अथ विप्र निसर्गायुः खेटानां कथयाम्यहम् |
 
चन्द्रारज्ञसितेज्यार्कशनीनां क्रमशोब्दका ||१६||
 
 
एकद्वयंकनखा धृत्यः कृतिः पंचाशदेव हि |
 
जन्मकालात् क्रमाज् ज्ञेया दशाश्चैता निसर्गजाः ||१७||
 
 
अथां्शायु सलग्नानां खेटानां कथयाम्यहम् |
 
नवांश्राशितुल्यानि खेटो वर्षाणि यच्छति ||१८||
 
 
भादिं खगं खगैः सूर्यैर्हत्वा तद्भगणादिकम् |
 
कृत्वाऽर्क्रशेषितं ज्ञेयमब्दाद्यंशायुषः स्फुटम् ||१९||
 
 
पिण्डायुरिव तत्रापि हानिं कुर्याद् विचक्षणः |
 
अत्राऽपरो विशेषोऽपि कैम्चिद् विज्ञैरुदाहृतः ||२०||
 
 
साधितायुः खगे स्वोच्चे स्वर्क्षे वा त्रिगुणं स्मृतम् |
 
द्विगुणं स्वनवांशस्थे स्वद्रेष्काणे तथोत्तमे ||२१||
 
 
उभयत्र गते खेटे कार्यं त्रिगुणमेव हि |
 
हानिद्वयेऽर्धहानिः स्यादित्यायुः प्रस्फुटं नृणाम् ||२२||
 
 
एवं संसाध्य चान्येषां हन्यात् स्वस्वपरायुषा |
 
नृणां परायुषा भक्त्वा तेषामायुः स्फुटं भवेत् ||२३||
 
 
अथायुः परमं वक्ष्ये नानाजातिसमुद्भवम् |
 
अनन्तसंख्यं देवानामृषीणां च द्विजोत्तम ||२४||
 
 
गृध्रोलूक्शुकध्वांक्षसर्पाणां च सहस्रकम् |
 
श्येनवानरभल्लुकमण्डूकानां शतत्रयम् ||२५||
 
 
पंचशदुत्तरशतं राक्षसानां प्रकीर्तितम् |
 
नगणां कुञ्जराणां च विंशोत्तरशतं तथा ||२६||
 
 
द्वात्रिंशद् घोटकानाञ्च पंचविंशत् खरोष्ट्रयोः |
 
वृषाणां महिषाणां च चतुर्विंशतिवत्सरम् ||२७||
 
 
विंशत्यायुर्मयूराणां छागादीनां च षोडश |
 
हंसानां पंचनव च पिकानां द्वादशाब्दकाः ||२८||
 
 
शुनां पारावतानां च कुक्कुटानां द्वादशाब्दकाः |
 
बुद्बुदाद्यण्डजानां च परायुः सप्तवत्सराः ||२९||
 
 
यदेतदधुना प्रोक्तं त्रिधायुद्विजसत्तम |
 
तेषु किञ्च कदा ग्राह्यमिति ते कथयाम्यहम् ||३०||
 
 
विलग्नपे बलोपेते शुभदृष्टेंश्शसम्भवभ् |
 
रवौ पिंडोद्भवं ग्राह्यं चन्द्रे नैसर्गिकं तथा ||३१||
 
 
बलसाम्ये द्वयोर्योगदलमायुः प्रकीर्तितम् |
 
त्रयाणां त्रियुतेस्त्र्यंशसमं ज्ञेयं द्विजोत्तम ||३२||
 
 
अथाऽन्यदपि वक्ष्यामि श्र्रिणु त्वं द्विजसत्तम |
 
कैश्चिल्लग्नाष्टमेशाभ्यां मन्देन्दुभ्यां तथैव च ||३३||
 
 
लग्नहोराविलग्नाभ्यां स्फुटमायुः प्रकीर्तितम् |
 
आदौ लग्नाष्टमेशाभ्यां योगमेकं विचिन्तयेत् ||३४||
 
 
द्वितीयं मन्दचन्द्राभ्यां योगं पश्येद् द्विजोत्तम |
 
लग्नहोराविलग्नाभ्यां तृतीयं परिचिन्तयेत् ||३५||
 
 
चरराशौ स्थितौ द्वौ चित् तदा दीर्घमुदाहृतम् |
 
एकः स्थिरेऽपरो द्वन्द्वे दीर्घमायुस्तथापि हि ||३६||
 
 
एकश्चरे स्थिरेऽन्यश्चेत् तदामध्यमुदाहृतम् |
 
द्वौ वा द्वन्द्वे स्थितौ विप्र मध्यमायुस्तथापि च ||३७||
 
 
एकश्चरेऽपरो द्वन्द्वे द्वौ वा स्थिरगतौ तदा |
 
जातकस्य तदाऽल्पायुर्ज्ञेयमेवं द्विजोत्तम ||३८||
 
 
योगत्रयेण योगाभ्यां सिद्धं यद् ग्राह्यमेव तत् |
 
योगत्रयविसंवादे लग्नहोराविलग्नतः ||३९||
 
 
लग्ने वा सप्तमे चन्द्रे ग्राह्यं मन्देन्दुतस्तदा |
 
ह्रासो वृद्धिश्च कक्ष्याया विचिन्त्या सर्वदा बुधैः ||४०||
 
 
दीर्घे योगत्रयेणैवं नखचन्द्रसमाब्दकाः |
 
योगद्वयेन वस्वाशा योगैकेन रसांककाः ||४१||
 
 
मध्ये योगत्रयेणैवं खाष्टतुल्याब्दकाः स्मृताः |
 
द्व्यगा योगद्वयेनाऽत्रयोगैकेनाब्धिषण्मिताः ||४२||
 
 
अल्पे योगत्रयेणाऽत्रद्वात्रिंशन्मितवत्सराः |
 
योगद्वयेन षट्त्रिंशात् योगैकेन च खाब्धयः ||४३||
 
 
एवं दीर्घसमाल्पेषु खाब्धयो रसवह्नयः |
 
खण्डा दन्तमितास्तेभ्यः स्फुटमायुः प्रसाधयेत् ||४४||
 
 
पूर्ण राश्यादिगे चान्ते हानिर्मध्येऽनुपाततः |
 
योगकारकखेटांशयोगस्तत्संख्यया हृतः ||४५||
 
 
लब्धांशास्तु यथाप्राप्तखण्डघ्नास्त्रिंशतोद्धृताः |
 
लब्धवर्षादिभिर्हीनं प्राप्तायुः प्रस्फुटं भवेत् ||४६||
 
 
योगहेतौ शनौ कक्ष्याह्रासोऽन्यैर्वृद्धिरुच्यते |
 
न स्वर्क्षतुङ्गगे नो वा पापमात्रयुतेक्षिते ||४७||
 
 
लग्नसप्तमगे जीवे शुभमात्रयुतेक्षिते |
 
कथितस्यायुषो विप्र कक्ष्यावृद्धिः प्रजायते ||४८||
 
 
अनायुश्चेद् भवेदल्पमल्पान्मध्यं प्रजायते |
 
मध्यमाज्जायते दीर्घं दीर्घायुश्चेत्ततोऽधिकम् ||४९||
 
 
योगहेतौ गुरवेवं कक्ष्यावृद्धेश्च लक्षणम् |
 
एतस्माद् वैपरीत्येन कक्ष्याह्रासः शनौ भवेत् ||५०||
 
 
आयुषो बहुधा भेदाः कथिता भवताऽधुना |
 
कतिधा सा कदाऽनायुरमितायुः कदा भवेत् ||५१||
 
 
बालारिष्टं योगारिष्टमल्पं मध्यञ्च दीर्घकम् |
 
दिव्यं चैवाऽमितं चैवं सप्तधायुः प्रकीर्तितम् ||५२||
 
 
बालारिष्टे समा अष्टौ योगारिष्टे च विंशतिः |
 
द्वात्रिंशद् वत्ररा अल्पे चतुष्षष्टिस्तु मध्यमे ||५३||
 
 
विंशाधिकश्तं दीर्घे दिव्ये वर्षसहस्रकम् |
 
तदूर्ध्वममितं पुण्यैरमितैराप्यते जनैः ||५४||
 
 
चन्द्रेज्यौ च कुलीरांगे ज्न्! असिअतु केन्द्रसंस्थितौ |
 
अन्ये त्र्यायारिगाः खेटा अमितायुस्तदा भवेत् ||५५||
 
 
सौम्याः केन्द्रत्रिकोणस्थाः पापास्त्र्यायारिगास्तथा |
 
शुभराशौ स्थिते रन्ध्रे दिव्यमायुस्तदा भवेत् ||५६||
 
 
गोपुरांशे गुरौ केन्द्रे शुक्रे पारावतांशके |
 
त्रिकोणे कर्कटे लग्ने युगान्तायुस्तदा द्विज ||५७||
 
 
देवलोकांशके मन्दे कुजे पारावतांशके |
 
गुरौ सिंहासनांशेऽङ्गे जातो मुनिसमो भवेत् ||५८||
 
 
सुयोगैर्वर्ध्यते ह्यायुः कुयोगैर्हीयते तथा |
 
अतो योगानहं वक्ष्ये पूर्णमध्याल्पकारकान् ||५९||
 
 
केन्द्रे शुभग्रहैर्युक्ते लग्नेशे च शुभान्विते |
 
सन्दृष्टे गुरुणा वाऽपि पूर्णमायुयुस्तदा भवेत् ||६०||
 
 
केन्द्रस्थिते विलग्नेशे गुरुशुक्रसमन्विते |
 
ताभ्यां निरीक्षिते वाऽपि पूर्णमायुर्विनिर्दिशेत् ||६१||
 
 
उच्चस्थितैस्त्रिभिः खेटैर्लग्नरन्ध्रशसंयुतैः |
 
अष्टमे पापहीने च पूर्णमायुर्विनिर्दिशेत् ||६२||
 
 
अष्टमस्थैस्त्रिभि खेटैः स्वोच्चमित्रस्ववर्गगैः |
 
लग्नेशे बलसंयुक्ते दीर्घमायुस्तदा भवेत् ||६३||
 
 
स्वभोच्चस्थेन केनापि नभौगेन समन्वितः |
 
अष्टमेशः शनिर्वापि दीर्घमायुर्विनिर्दिशेत् ||६४||
 
 
त्रिषडायगतैः पापैः शुभैः केन्द्रत्रिकोणगैः |
 
लग्नेशे बलसंयुक्ते दीर्घमायुर्विनिर्दिशेत् ||६५||
 
 
षट्सप्तरन्ध्रभवेषु शुभखेटयुतेषु च |
 
त्रिभवेषु च पापेषु पूर्णमायुर्विनिर्दिशेत् ||६६||
 
 
शत्रुव्ययगताः पापा लग्नेशो यदि केन्द्रगः |
 
रविमित्रं च रन्ध्रेशः पूर्णमायुस्तथापि हि ||६७||
 
 
आयुः स्थानस्थिताः पापाः कर्मेशः स्वोच्चगो यदा |
 
तथापि दीर्घमायु स्यात् विज्ञेयं द्विजसत्तम ||६८||
 
 
द्विस्वभावगृहे लग्ने लग्नेशे केन्द्रसंस्थिते |
 
स्वोच्चराशित्रिकोणे वा दीर्घमायुर्विनिर्दिशेत् ||६९||
 
 
द्विस्वभावगृहे लग्ने लग्नेशाद् बलसंयुतात् |
 
द्वौ पापौ यदि केन्द्रस्थौ दीर्घमायुस्तदा भवेत् ||७०||
 
 
लग्नाष्टमेशयोर्मध्ये यः खेटः प्रबलो भवेत् |
 
तस्मिन् केन्द्रगते दीर्घ मध्यं पणफरस्थिते ||७१||
 
 
आपोक्लिमे स्थिते स्वल्पमायुर्भवति निश्चितम् |
 
लग्नेशे च रवेर्मित्रे दीर्घंमायुः समे समम् ||७२||
 
 
शत्रौ स्वल्पं वदेदित्थमष्टमेशादपि स्मृतम् |
 
मित्रमध्याऽरिभावस्थे तस्मिन्नेवं फलं वदेत् ||७३||
 
 
सहजाधीशभूपुत्रौ द्वौ रन्ध्रेशशनैश्चरौ |
 
अस्तौ वा पापदृग्युक्तौ स्वल्पमायुः प्रयच्छतः ||७४||
 
 
षष्ठेऽष्टमे व्यये वाऽपि लग्नेशे पापसंयुते |
 
स्व पायुरनपत्यो वा शुभदृग्योगवर्जिते ||७५||
 
 
चतुष्ट्यगते पापे शुभदृष्टिविवर्जिते |
 
बलहीने विग्लनेशे स्वल्पमायुर्विनिर्दिशेत् ||७६||
 
 
व्ययार्थौ पापसंयुक्तौ शुभदृग्योगवर्जितौ |
 
स्वल्पमायुस्तदा ज्ञेयं निर्विशंकं द्विजोत्तम ||७७||
 
 
लग्नरन्ध्रेशयोरेवं दुःस्थयोर्बलहीनयोः |
स्वल्पमायुर्बुधैर्ज्ञेयं मिश्रयोगाच्च मध्यमम् ||७८||
 
-
स्वल्पमायुर्बुधैर्ज्ञेयं मिश्रयोगाच्च मध्यमम् ||७८||