"ऋग्वेदः सूक्तं ७.५४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६५:
 
हे "वास्तोष्पते देव “शग्मया सुखकर्या “रण्वया रमणीयया “गातुमत्या धनवत्या “ते त्वया देयया “संसदा स्थानेन “सक्षीमहि वयं संगच्छेमहि । त्वमपि "क्षेमे प्राप्तस्य रक्षणे “उत अपि च “योगे अप्राप्तस्य प्रापणे “वरं वरणीयं "नः अस्मदीयं धनं "पाहि रक्ष । हे वास्तोष्पते "यूयं त्वं “नः अस्मान् सर्वदा कल्याणैः “पात पाहि ॥ ॥ २१ ॥
}}
 
== ==
{{टिप्पणी|
[http://puranastudy.byethost14.com/pur_index26/vaastu.htm वास्तु उपरि टिप्पणी]
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.५४" इत्यस्माद् प्रतिप्राप्तम्