"ऋग्वेदः सूक्तं ७.५४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १९:
 
{{सायणभाष्यम्|
‘वास्तोष्पते' इति तृचात्मकमेकविंशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वास्तोष्पत्यम् । तथा चानुक्रम्यते- ‘ वास्तोष्पते वास्तोष्पत्यम् ' इति । स्मार्ते गृहनिर्माणे 'वास्तोष्पते ' इति चतसृभिः प्रत्यृचं जुहुयात् । सूत्रितं च - वास्तोष्पते प्रति जानीह्यस्मानिति चतसृभिः प्रत्यृचं हुत्वा ' (आश्व. गृ. [https://sa.wikisource.org/s/2a8b २. ९. ९] ) इति ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.५४" इत्यस्माद् प्रतिप्राप्तम्