"ऋग्वेदः सूक्तं १०.१९०" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
रतं च सत्यं चाभीद्धात तपसो.अध्यजायत |
ततोरात्र्यजायत ततः समुद्रो अर्णवः ||
समुद्रादर्णवादधि संवत्सरो अजायत |
अहोरात्राणिविदधद विश्वस्य मिषतो वशी ||
सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत |
दिवं चप्र्थिवीं चान्तरिक्षमथो सवः ||
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१९०" इत्यस्माद् प्रतिप्राप्तम्