"ऋग्वेदः सूक्तं १.१४३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १५८:
१.१४३.७ घृतप्रतीकं व ऋतस्य ......दीद्यच्छुक्रवर्णामुदु नो यंसते धियम् ॥
 
ऊं धियम्। डा. फतहसिंहः कथयति स्म यत् वेदे भूम्यस्तरे ईं शक्तिः अस्ति, स्वर्गस्य स्तरे ऊं। ऋग्वेदे [[ऋग्वेदः सूक्तं १.१३४|१.१३४.२]] ईं धियस्य उल्लेखः अस्ति - सध्रीचीना नियुतो दावने धिय उप ब्रुवत ईं धियः ।। एकः बहुवचने अस्ति, अन्यः एकवचने।
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१४३" इत्यस्माद् प्रतिप्राप्तम्