"ऋग्वेदः सूक्तं १०.१९०" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
रतंऋतं च सत्यं चाभीद्धात तपसो.अध्यजायतचाभीद्धात्तपसोऽध्यजायत
ततोरात्र्यजायतततो रात्र्यजायत ततः समुद्रो अर्णवः ॥१॥
समुद्रादर्णवादधि संवत्सरो अजायत ।
अहोरात्राणिविदधदअहोरात्राणि विश्वस्यविदधद्विश्वस्य मिषतो वशी ॥२॥
सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयतयथापूर्वमकल्पयत्
दिवं चप्र्थिवीं चान्तरिक्षमथोपृथिवीं सवःचान्तरिक्षमथो स्वः ॥३॥
 
 
*[[ऋग्वेद:]]
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१९०" इत्यस्माद् प्रतिप्राप्तम्