"ऋग्वेदः सूक्तं १०.८५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७५:
श्रोत्रम् । ते । चक्रे इति । आस्ताम् । दिवि । पन्थाः । चराचरः ॥ ११ ॥
 
हे सूर्ये देवि ते तव “ऋक्सामाभ्याम् अभिधानीस्थानाभ्याम् “अभिहितौ “गाव गोस्थानीयौ सूर्याचन्द्रमसौ “सामनौ सामानौ सन्तौ “इतः गच्छतः । अनोवाहौ पत्युर्गृहं प्रति गच्छतः । “ते तव “श्रोत्रम्“[https://vipin110012.tripod.com/pur_index28/shrotra.htm श्रोत्रम्] । श्रोत्रे इत्यर्थः । वरस्य गुणग्राहिणी श्रोत्रे एव “चक्रे "आस्ताम् । मनोरूपस्य रथस्य श्रोत्रे चक्रे अभवतामित्यर्थः । “दिवि “पन्थाश्चराचरः चलाचलोऽप्यन्तं गमनसाधनभूतो मार्गोऽभूत् । रथसंचारप्रदेशो द्युलोक आसीत् ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८५" इत्यस्माद् प्रतिप्राप्तम्