"रामायणम्/बालकाण्डम्/सर्गः १" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः १५:
श्रीमद्वाल्मीकीयरामायणे बालकाण्डे प्रथमः सर्गः ॥१-१॥
तपस्स्वाध्यायनिरतंतपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥१-१-१॥
 
कोन्वस्मिन्को साम्प्रतंन्वस्मिन्साम्प्रतं लोके गुणवान् कश्चगुणवान्कश्च वीर्यवान् ।
धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥१-१-२॥
 
चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।
विद्वान् कःविद्वान्कः कः समर्थश्च कश्चैक प्रियदर्शनःकश्चैकप्रियदर्शनः ॥१-१-३॥
 
आत्मवान् कोआत्मवान्को जितक्रोधो द्युतिमान्द्युतिमान्कोऽनसूयकः कोऽनसूयकः
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥१-१-४॥
 
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ।
महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ॥१-१-५॥
 
श्रुत्वा चैतत् त्रिलोकज्ञोचैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः ।
श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ॥१-१-६॥
 
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः ।
मुने वक्ष्याम्यहं बुद्ध्वा तैरुक्तःतैर्युक्तः श्रूयताम्श्रूयतां नरः ॥१-१-७॥
 
इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः ।
नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी द्युतिमान्धृतिमान्वशी ॥१-१-८॥
 
बुद्धिमान्नीतिमान्वाग्मी श्रीमाञ्छ्त्रुनिबर्हणः ।
बुद्धिमान् नीतिमान् वाङ्ग्मी श्रीमान् शत्रुनिबर्हणः ।
विपुलांसो महाबाहुः कंबुग्रीवोकम्बुग्रीवो महाहनुः ॥१-१-९॥
 
महोरस्को महेष्वासो गूढजत्रुररिन्दमः ।
आजानुबाहुः सुशिराः सुललाटः सुविक्रमः ॥१-१-१०॥
 
समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् ।
पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणःलक्ष्मीवाञ्छुभलक्षणः ॥१-१-११॥
 
धर्मज्ञः सत्यसन्धश्च प्रजानाञ्चप्रजानां च हिते रतः ।
यशस्वी ज्ञानसंपन्नःज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान् ॥१-१-१२॥
प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः ।
पङ्क्तिः ५८:
सर्वशास्त्रार्थतत्त्वज्ञो स्मृतिमान् प्रतिभानवान् ।
सर्वलोकप्रियः साधुः अदीनात्मासाधुरदीनात्मा विचक्षणः ॥१-१-१५॥
सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः ।
आर्यः सर्वसमश्चैव सदैव प्रियदर्शनः ॥१-१-१६॥
स च सर्व गुणोपेतः कौसल्यानंद वर्धनःकौसल्यानन्दवर्धनः
समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ॥१-१-१७॥
विष्णुना सदृशो वीर्ये सोमवत्प्रिय दर्शनःसोमवत्प्रियदर्शनः
कालाग्नि सदृशःकालाग्निसदृशः क्रोधे क्षमया पृथिवी समःपृथिवीसमः ॥१-१-१८॥
धनदेन समस्त्यागे सत्ये धर्म इवापरः ।
तमेवं गुण संपन्नंतमेवंगुणसम्पन्नं रामं सत्य पराक्रमम्सत्यपराक्रमम् ॥१-१-१९॥
ज्येष्टँज्येष्ठं श्रेष्ट गुणैर्युक्तंज्येष्ठगुणैर्युक्तं प्रियं दशरथस्सुतम् ।
प्रकृतीनाँप्रकृतीनां हितैर्युक्तं प्रकृति प्रिय काम्ययाप्रकृतिप्रियकाम्यया ॥१-१-२०॥
यौव राज्येनयौवराज्येन संयोक्तुम् ऐच्छत्प्रीत्या महीपतिः ।
तस्याभिषेक संभारान्तस्याभिषेकसम्भारान् दृष्ट्वा भार्याथ कैकयी ॥१-१-२१॥
पूर्वं दत्त वरादत्तवरा देवी वरमेनमयाचत ।
विवासनञ्च रामस्य भरतस्याभिषेचनम् ॥१-१-२२॥
सत्यसत्यवचनाद्राजा वचनाद्राजा धर्म पाशेनधर्मपाशेन संयतः ।
विवासयामास सुतँसुतं रामं दशरथः प्रियम् ॥१-१-२३॥
स जगाम वनं वीरः प्रतिज्ञामनुपालयन् ।
पितुर्वचन निर्देशात्पितुर्वचननिर्देशात् कैकेय्याः प्रिय कारणात्प्रियकारणात् ॥१-१-२४॥
तं व्रजंतंव्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह ।
स्नेहाद् विनयसम्पन्नः सुमित्रानन्दवर्धनः ॥१-१-२५॥
स्नेहाद्विनय संपन्नः सुमित्रानंद वर्धनः ॥१-१-२५॥
भ्रातरं दयितो भ्रातुः सौभ्रात्रमनु दर्शयन्सौभ्रात्रमनुदर्शयन्
रामस्य दयिता भार्या नित्यं प्राणप्राणसमा समाहिताहिता ॥१-१-२६॥
जनकस्य कुले जाता देव मायेवदेवमायेव निर्मिता ।
सर्व लक्षण संपन्नासर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः ॥१-१-२७॥
सीताप्यनुगता रामँरामं शशिनँशशिनं रोहिणी यथा ।
पौरैरनुगतो दूरं पित्रा दशरथेन च ॥१-१-२८॥
शृन्गिबेर पुरेशृङ्गवीरपुरे सूतं गङ्गा कूलेगङ्गाकूले व्यसर्जयत् ।
गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ॥१-१-२९॥
पङ्क्तिः १०६:
चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् ।
रम्यमावसथङ्कृत्वारम्यमावसथं कृत्वा रममाणा वने त्रयः ॥१-१-३१॥
देव गन्धर्व संकाशाःदेवगन्धर्वसंकाशाः तत्र ते न्यवसन् सुखम् ।
चित्रकूटङ्गते रामे पुत्र शोकातुरस्तथापुत्रशोकातुरस्तथा ॥१-१-३२॥
राजा दशरथस्स्वर्गं जगाम विलपन् सुतम् ।
गते तु तस्मिन् भरतो वसिष्ठ प्रमुखैर्द्विजैःवसिष्ठप्रमुखैर्द्विजैः ॥१-१-३३॥
नियुज्यमानो राज्याय नैच्छत् राज्यं महाबलः ।
स जगाम वनं वीरो राम पाद प्रसादकःरामपादप्रसादकः ॥१-१-३४॥
गत्वा तु स महात्मानँमहात्मानं रामँरामं सत्य पराक्रमम्सत्यपराक्रमम्
अयाचद्भ्रातरँअयाचद्भ्रातरं रामम् आर्य भाव पुरस्कृतःआर्यभावपुरस्कृतः ॥१-१-३५॥
त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत् ।
रामोऽपि परमोदारः सुमुखस्सुमहायशाः ॥१-१-३६॥
न चैच्छत् पितुरादेशात् राज्यँराज्यं रामो महाबलः ।
पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः ॥१-१-३७॥
निवर्तयामास ततो भरतं भरताग्रजः ।
स काममनवाप्यैव राम पादावुपस्पृशन्रामपादावुपस्पृशन् ॥१-१-३८॥
नन्दिग्रामेऽकरोद् राज्यं रामागमनकाङ्क्षया ।
नन्दि ग्रामेऽकरोद्राज्यँ रामागमन काङ्क्षया ।
गते तु भरते श्रीमान् सत्य सन्धोसत्यसन्धो जितेन्द्रियः ॥१-१-३९॥
रामस्तु पुनरालक्ष्य नागरस्य जनस्य च ।
तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह ॥१-१-४०॥
प्रविश्य तु महारण्यँमहारण्यं रामो राजीव लोचनःराजीवलोचनः
विराधँविराधं राक्षसँराक्षसं हत्वा शरभङ्गं ददर्श ह ॥१-१-४१॥
सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा ।
सुतीक्ष्णञ्चाप्यगस्त्यञ्च अगस्त्य भ्रातरं तथा ।
अगस्त्यअगस्त्यवचनाच्चैव वचनाच्चैव जग्राहैन्द्रम्जग्राहैन्द्रं शरासनम् ॥१-१-४२॥
खड्गञ्च परम प्रीतःप्रीतस्तूणी तूणी चाक्षय सायकौचाक्षयसायकौ
वसतस्तस्य रामस्य वने वनवनचरैः चरैस्सहसह ॥१-१-४३॥
ऋषयोऽभ्यागमन् सर्वे वधायासुर रक्षसाम्वधायासुररक्षसाम्
तेषाम्प्रतितेषां शुश्रावप्रतिशुश्राव राक्षसानां तथातदा वने ॥१-१-४४॥
प्रतिज्ञातश्च रामेण वधस्संयतिवधः संयति रक्षसाम् ।
ऋषीणामग्निकल्पानां दण्डकारण्यवासीनाम् ॥१-१-४५॥
ऋषीणामग्नि कल्पानां दंडकारण्य वासीनाम् ॥१-१-४५॥
तेन तत्रैव वसता जनस्थान निवासिनीजनस्थाननिवासिनी
विरूपिता शूर्पणखा राक्षसी काम रूपिणीकामरूपिणी ॥१-१-४६॥
ततः शूर्पणखावाक्यादुद्युक्तान् सर्वराक्षसान् ।
ततः शूर्पणखा वाक्यात् उद्युक्तान् सर्व राक्षसान् ।
खरम्खरं त्रिशिरसम्त्रिशिरसं चैव दूषणञ्चैवदूषणं चैव राक्षसम् ॥१-१-४७॥
निजघान रणे रामः तेषाम्रामस्तेषां चैव पदानुगान् ।
वने तस्मिन्निवसतातस्मिन् जनस्थाननिवसता निवासिनाम्जनस्थाननिवासिनाम् ॥१-१-४८॥
रक्षसां निहतान्यासन् सहस्राणि चतुर्दश ।
ततो ज्ञाति वधँज्ञातिवधं श्रुत्वा रावणः क्रोध मूर्छितःक्रोधमूर्छितः ॥१-१-४९॥
सहायं वरयामास मारीचं नाम राक्षसम् ।
वार्यमाणस्सुबहुशोवार्यमाणः सुबहुशो मारीचेन स रावणः ॥१-१-५०॥
न विरोधो बलवता क्षमो रावण तेन ते ।
अनादृत्य तु तद्वाक्यँतद्वाक्यं रावणः काल चोदितःकालचोदितः ॥१-१-५१॥
जगाम सह मारीचः तस्याश्रम पदं तदा ।
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_१" इत्यस्माद् प्रतिप्राप्तम्