"रामायणम्/बालकाण्डम्/सर्गः १" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः १६८:
अनादृत्य तु तद्वाक्यं रावणः कालचोदितः ॥१-१-५१॥
जगाम सह मारीचः तस्याश्रम पदंसहमारीचस्तस्याश्रमपदं तदा ।
तेन मायाविना दूरम् अपवाह्यदूरमपवाह्य नृपात्मजौ ॥१-१-५२॥
जहार भार्याँभार्यां रामस्य गृध्रँगृध्रं हत्वा जटायुषम् ।
गृध्रञ्च निहतं दृष्ट्वा हृताँहृतां श्रुत्वा च मैथिलीम् ॥१-१-५३॥
राघवश्शोकराघवः संतप्तोशोकसंतप्तो विललापाकुलेन्द्रियः ।
ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ॥१-१-५४॥
मार्गमाणो वने सीताँसीतां राक्षसँराक्षसं सन्ददर्श ह ।
कबन्धं नाम रूपेण विकृतं घोर दर्शनम्घोरदर्शनम् ॥१-१-५५॥
तन्निहत्य महाबाहुः ददाहमहाबाहुर्ददाह स्वर्गतश्च सः ।
स चास्य कथयामास शबरीं धर्म चारिणीम्धर्मचारिणीम् ॥१-१-५६॥
श्रमणां धर्म निपुणाम् अभिगच्छेतिधर्मनिपुणामभिगच्छेति राघव ।
सोऽभ्य गच्छन्महातेजाः शबरीँशबरीं शत्रु सूदनःशत्रुसूदनः ॥१-१-५७॥
शबर्या पूजितस्सम्यक्पूजितः सम्यग् रामो दशरथात्मजः ।
पम्पा तीरेपम्पातीरे हनुमता सङ्गतो वानरेण ह ॥१-१-५८॥
हनुमद्वचनाच्चैव सुग्रीवेण समागतः ।
सुग्रीवाय च तत्सर्वम्तत्सर्वं शँसद्रामोशंसद्रामो महाबलः ॥१-१-५९॥
आदितस्तद्यथाआदितस्तद् वृत्तँयथावृत्तं सीतायाश्च विशेषतः ।
सुग्रीवश्चापि तत्सर्वँतत्सर्वं श्रुत्वा रामस्य वानरः ॥१-१-६०॥
चकार सख्यँसख्यं रामेण प्रीतश्चैवाग्नि साक्षिकम्प्रीतश्चैवाग्निसाक्षिकम्
ततो वानरवानरराजेन राजेनवैरानुकथनं वैरानुकथनम्प्रतिप्रति ॥१-१-६१॥
रामायावेदितँरामायावेदितं सर्वं प्रणयात् दुःखितेन च ।
प्रतिज्ञातञ्च रामेण तदा वालिवालिवधं वधम्प्रतिप्रति ॥१-१-६२॥
वालिनश्च बलं तत्र कथयामास वानरः ।
सुग्रीवश्शंकितश्चासीत्सुग्रीवः नित्यंशङ्कितश्चासीन्नित्यं वीर्येण राघवे ॥१-१-६३॥
राघवःराघवप्रत्ययार्थं प्रत्ययार्थन्तुतु दुन्दुभेः कायमुत्तमम् ।
दर्शयामास सुग्रीवः महापर्वत सन्निभम्महापर्वतसन्निभम् ॥१-१-६४॥
उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्ति महाबलः ।
पादाङ्गुष्ठेन चिक्षेप संपूर्णं दश योजनम्दशयोजनम् ॥१-१-६५॥
बिभेद च पुनस्सालान् सप्तैकेन महेषुणा ।
गिरिँगिरिं रसातलञ्चैव जनयन् प्रत्ययं तथा ॥१-१-६६॥
ततः प्रीत मनास्तेनप्रीतमनास्तेन विश्वस्तस्स महाकपिः ।
किष्किन्धाम्किष्किन्धां राम सहितोरामसहितो जगाम च गुहां तदा ॥१-१-६७॥
ततोऽगर्जद्धरिवरः सुग्रीवो हेम पिङ्गलःहेमपिङ्गलः
तेन नादेन महता निर्जगाम हरीश्वरः ॥१-१-६८॥
अनुमान्य तदा ताराँतारां सुग्रीवेण समागतः ।
निजघान च तत्रैनँतत्रैनं शरेणैकेन राघवः ॥१-१-६९॥
ततस्सुग्रीवततः वचनात्सुग्रीववचनात् हत्वा वालिनमाहवे ।
सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ॥१-१-७०॥
पङ्क्तिः २२९:
ततो गृध्रस्य वचनात् संपातेर्हनुमान् बली ।
शत योजन विस्तीर्णंशतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् ॥१-१-७२॥
तत्र लङ्काँलङ्कां समासाद्य पुरीँपुरीं रावण पालिताम्रावणपालिताम्
ददर्श सीतां ध्यायन्तीम् अशोक वनिकांअशोकवनिकां गताम् ॥१-१-७३॥
निवेदयित्वाभिज्ञानं प्रवृत्तिञ्चप्रवृत्तिं निवेद्यविनिवेद्य च ।
समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥१-१-७४॥
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_१" इत्यस्माद् प्रतिप्राप्तम्