"न्यायदर्शनम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{header
मुक्तावलीग्रन्थः मयालिख्यते|
| title = न्यायशास्त्रम्
चूडामणिकृतविधुः वलयीकृतवासुकिः|
| author =
भवो भवतु भव्याय लीलाताण्डवपण्डितः|
| translator =
निजनिर्मितकारिकावलीम् अतिसंक्षिप्तचिरन्तनोक्तिभिः|
| section =
विशदीकरवाणि कौतुकान्ननु राजीवदयावशंवदः||२||
| previous =
सद्रव्या गुणगुम्फिता सुकृतिनां सत्कर्मणां द्नापिका
| next =
सत्सामान्यविशेषनित्यमिलिताभावप्रकर्षोज्वला|
| year =
विष्णोर्वक्षसि विश्वनाथकृतिना सिध्दान्तमुक्तावली
| notes =
विन्यस्ता मनसो मुदं वितनुतां सद्युक्तिरेषा चिरम्||३||
}}
नूतनजलधररुचये गोपवधुटीदुकूलचोराय|
 
विघ्नविघाताय कृतं मङ्गलं शिश्यशिक्षायै ग्रन्ततः निबन्धाति-नूतनेति|
<center>'''अनुक्रमणिका''' </center>
ननु मङ्गलं न विघ्नध्वंसं प्रति न वा समाप्तिं प्रति कारणं
 
विनापि मङ्गलं नास्तिकादीनां ग्रन्थे निर्विघ्नपरिसमाप्तिदर्शना-
{| width= 80%
दिति चेन्न| अविगीतशिष्टाचाविषयत्वेन मङ्गलस्यसफलत्वे
|
सिध्दे तत्र फलजिद्नासायाम् संभवति दृष्टफलकत्वे अदृष्टफलकल्प-
*[[न्यायसूत्राणि]]
नायाः अन्याय्यत्वात् उपस्थितत्वाच्च समाप्तिरेव फलं कल्प्यते|
*[[न्यायभाष्यम्]]
इत्थं च यत्र मङ्गलं न दृश्यते तत्रापि
|}
"https://sa.wikisource.org/wiki/न्यायदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्