"ऋग्वेदः सूक्तं १०.१९१" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
सं-समिदसंसमिद्युवसे युवसे वर्षन्नग्नेवृषन्नग्ने विश्वान्यर्य आ ।
इळसइळस्पदे पदेसमिध्यसेसमिध्यसे स नो वसून्या भर ॥१॥
सं गछध्वंगच्छध्वं सं वदध्वं सं वो मनांसि जानतामजानताम्
देवा भागं यथा पूर्वे संजानाना उपासते ॥२॥
समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषामचित्तमेषाम्
समानं मन्त्रमभि मण्त्रयेमन्त्रये वः समानेन वोहविषावो जुहोमिहविषा जुहोमि ॥३॥
समानी व आकूतिः समाना हर्दयानिहृदयानि वः ।
समानमस्तु वोमनोवो मनो यथा वः सुसहासति ॥४॥
 
समानी व आकूतिः समाना हर्दयानि वः ।
समानमस्तु वोमनो यथा वः सुसहासति ॥
 
 
*[[ऋग्वेद:]]
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१९१" इत्यस्माद् प्रतिप्राप्तम्