"न्यायसूत्राणि/अध्यायः २/द्वितीयभागः" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = | translator = | section = द्वितीयभागः | pr... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
<poem>
न चतुष्ट्वम्, ऐतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात् ।। १ ।। {पूर्वपक्षसूत्र} <br>
शब्दे ऐतिह्यानर्थान्तरभावातनुमाने अर्थापत्तिसम्भवाभावानर्थान्तर भावात्च अप्रतिषेधः ।। २ ।। {सिद्धान्तसूत्र} <br>
अर्थापत्तिः अप्रमाणं अनैकान्तिकत्वात् ।। ३ ।। {अर्थापत्तिप्रामाण्यपरीक्षा} <br>
अनर्थापत्तौ अर्थापत्त्यभिमानात् ।। ४ ।। {नानैकान्तिकत्वमर्थापत्तेः} <br>
प्रतिषेधाप्रामाण्यं च अनैकान्तिकत्वात् ।। ५ ।। <br>
तत्प्रामाण्ये वा न अर्थापत्त्यप्रामाण्यम् ।। ६ ।। {सिद्धान्तसूत्र} <br>
न अभावप्रामाण्यं प्रमेयासिद्धेः ।। ७ ।। {पूर्वपक्षसूत्र} <br>
लक्षितेष्वलक्षणलक्षितत्वातलक्षितानां तत्प्रमेयसिद्धेः ।। ८ ।। {उदाहरण सूत्र} <br>
असति अर्थे न अभावः इति चेत्न, अन्यलक्षणोपपत्तेः ।। ९ ।। {सिद्धान्तसूत्र} <br>
तत्सिद्धेः अलक्षितेषु अहेतुः ।। १० ।। {पूर्वपक्षसूत्र} <br>
न, लक्षणावस्थितापेक्षसिद्धेः ।। ११ ।। {सिद्धान्तसूत्र} <br>
प्राकुत्पत्तेः अभावोपपत्तेः च ।। १२ ।। {सिद्धान्तसूत्र} <br>
आदिमत्वातैन्द्रियकत्वात्कृतकवतुपचारात्च ।। १३ ।। {शब्दानित्यत्वप्रतिपादनसूत्र} <br>
न, घटाभावसामान्यनित्यत्वात्नित्येषु अपि अनित्यवतुपचारात्च ।। १४ ।। {सिद्धान्तसूत्र} <br>
तत्त्वभाक्तयोः नानात्वविभागातव्यभिचारः ।। १५ ।। {शब्दानित्यत्वप्रतिपादनसूत्र} {सिद्धान्तसूत्र} <br>
सन्तानानुमानविशेषणात् ।। १६ ।। {शब्दानित्यत्वप्रतिपादनसूत्र} {सिद्धान्तसूत्र} <br>
कारणद्रव्यस्य प्रदेशशब्देनाभिधानात् ।। १७ ।। {शब्दानित्यत्वप्रतिपादनसूत्र} {सिद्धान्तसूत्र} <br>
प्राकुच्चारणातनुपलब्धेः आवरणाद्यनुपलब्धेः च ।। १८ ।। {शब्दानित्यत्वप्रतिपादनसूत्र} <br>
तदनुपलब्धेः अनुपलम्भातावरणोपपत्तिः ।। १९ ।। {शब्दानित्यत्वप्रतिपादनसूत्र} <br>
अनुपलम्भातनुपलब्धिसद्भावात्न आवरणानुपपत्तिः अनुपलम्भात् ।। २० ।। {सिद्धान्तसूत्र} <br>
अनुपलम्भात्मकत्वातनुपलब्धेः अहेतुः ।। २१ ।। {सिद्धान्तसूत्र} <br>
अस्पर्शत्वात् ।। २२ ।। {सिद्धान्तसूत्र} <br>
न, कर्मानित्यत्वात् ।। २३ ।। {सिद्धान्तसूत्र} <br>
न, अणुनित्यत्वात् ।। २४ ।। {सिद्धान्तसूत्र} <br>
सम्प्रदानात् ।। २५ ।। {सिद्धान्तसूत्र} <br>
तदन्तरालानुपलब्धेः अहेतुः ।। २६ ।। {सिद्धान्तसूत्र} <br>
अध्यापनातप्रतिषेधः ।। २७ ।। {सिद्धान्तसूत्र} <br>
उभयोः पक्षयोः अन्यतरस्य अध्यापनातप्रतिषेधः ।। २८ ।। {सिद्धान्तसूत्र} <br>
अभ्यासात् ।। २९ ।। {सिद्धान्तसूत्र} <br>
न अन्यत्वे अपि अभ्यासस्य उपचारात् ।। ३० ।। {सिद्धान्तसूत्र} <br>
अन्यतन्यस्मातनन्यत्वातनन्यतिति अन्यताभावः ।। ३१ ।। {सिद्धान्तसूत्र} <br>
तदभावे न अस्ति अनन्यता, तयोः इतरेतरापेक्षसिद्धेः ।। ३२ ।। {सिद्धान्तसूत्र} <br>
विनाशकारणानुपलब्धेः ।। ३३ ।। {सिद्धान्तसूत्र} <br>
अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः ।। ३४ ।। {सिद्धान्तसूत्र} <br>
उपलभ्यमाने च अनुपलब्धेः असत्त्वातनपदेशः ।। ३५ ।। {सिद्धान्तसूत्र} <br>
पाणिनिमित्तप्रश्लेषात्शब्दाभावे न अनुपलब्धिः ।। ३६ ।। {सिद्धान्तसूत्र} <br>
विनाशकारणानुपलब्धेः च अवस्थाने तन्नित्यत्वप्रसङ्गः ।। ३७ ।। {सिद्धान्तसूत्र} <br>
अस्पर्शत्वातप्रतिषेधः ।। ३८ ।। {सिद्धान्तसूत्र} <br>
विभक्त्यन्तरोपपत्तेः च समासे ।। ३९ ।। {सिद्धान्तसूत्र} <br>
विकारादेशोपदेशात्संशयः ।। ४० ।। {पूर्वपक्षसूत्र} <br>
प्रकृतिविवृद्धौ विकारविवृद्धेः ।। ४१ ।। {सिद्धान्तसूत्र} <br>
न्यूनसमाधिकोपलब्धेः विकाराणां अहेतुः ।। ४२ ।। {सिद्धान्तसूत्र} <br>
द्विविधस्य अपि हेतोः अभावातसाधनं दृष्टान्तः ।। ४३ ।। {उदाहरणसूत्र} <br>
न, अतुल्यप्रकृतीनां विकारविकल्पात् ।। ४४ ।। {सिद्धान्तसूत्र} <br>
द्रव्यविकारवैषम्यवत्वर्णविकारविकलः ।। ४५ ।। {पूर्वपक्षसूत्र} <br>
न, विकारधर्मानुपपत्तेः ।। ४६ ।। {सिद्धान्तसूत्र} <br>
विकारप्राप्तानां अपुनरापत्तेः ।। ४७ ।। {सिद्धान्तसूत्र} <br>
सुवर्णादीनां पुनरापत्तेः अहेतुः ।। ४८ ।। {पूर्वपक्षसूत्र} <br>
न, तद्विकाराणां सुवर्णभावाव्यतिरेकात् ।। ४९ ।। {सिद्धान्तसूत्र} <br>
वर्णत्वाव्यतिरेकात्वर्णविकाराणां अप्रतिषेधः ।। ५० ।। {सिद्धान्तसूत्र} <br>
सामान्यवतो धर्मयोगो न सामान्यस्य ।। ५१ ।। {सिद्धान्तसूत्र} <br>
नित्यत्वे अविकारातनित्यत्वे च अनवस्थानात् ।। ५२ ।। {सिद्धान्तसूत्र} <br>
नित्यानां अतीन्द्रियत्वात्तद्धर्मविकल्पात्च वर्णविकाराणां अप्रतिषेधः ।। ५३ ।। {पूर्वपक्षसूत्र} <br>
अनवस्थायित्वे च वर्णोपलब्धिवत्तद्विकारोपपत्तिः ।। ५४ ।। {पूर्वपक्षसूत्र} <br>
विकारधर्मित्वे नित्यत्वाभावात्कालान्तरे विकारोपपत्तेः च अप्रतिषेधः ।। ५५ ।। {सिद्धान्तसूत्र} <br>
प्रकृत्यनियमात् ।। ५६ ।। {सिद्धान्तसूत्र} <br>
अनियमे नियमात्न अनियमः ।। ५७ ।। {पूर्वपक्षसूत्र} <br>
नियमानियमविरोधातनियमे नियमात्च अप्रतिषेधः ।। ५८ ।। {सिद्धान्तसूत्र} <br>
गुणान्तरापत्त्युपमर्दह्रासवृद्धिश्लेषेभ्यः तु विकारोपपत्तेः वर्णविकाराः ।। ५९ ।। {सिद्धान्तसूत्र} <br>
ते विभक्त्यन्ताः पदम् ।। ६० ।। {पदलक्षणसूत्रम्} <br>
व्यक्त्याकृतिजातिसन्निधौ उपचारात्संशयः ।। ६१ ।। {पूर्वपक्षसूत्र} <br>
याशब्दसमूहत्यागपरिग्रहसङ्ख्यावृद्ध्यपचयवर्णसमासानुबन्धानां व्यक्तौ उपचारात्व्यक्तिः ।। ६२ ।। {पूर्वपक्षसूत्र} <br>
न, ततनवस्थानात् ।। ६३ ।। {सिद्धान्तसूत्र} <br>
सहचरणस्थानतादर्थ्यवृत्तमानधारणसामीप्ययोगसाधनाधिपत्येभ्यः ब्राह्मणमञ्चकटराजसक्तुचन्दनगङ्गाशाटकान्नपुरुषेष्वतद्भावे अपि तदुपचारः ।। ६४ ।। {सिद्धान्तसूत्र} <br>
आकृतिः, तदपेक्षत्वात्सत्त्वव्यवस्थानसिद्धेः ।। ६५ ।। {पूर्वपक्षसूत्र} <br>
व्यक्त्याकृतियुक्ते अपि अप्रसङ्गात्प्रोक्षणादिनां मृद्गवके जातिः ।। ६६ ।। {पूर्वपक्षसूत्र} <br>
न, आकृतिव्यक्त्यपेक्षत्वात्जात्यभिव्यक्तेः ।। ६७ ।। {सिद्धान्तसूत्र} <br>
व्यक्त्याकृतिजातयः तु पदार्थः ।। ६८ ।। {सिद्धान्तसूत्र} <br>
व्यक्तिः गुणविशेषाश्रयः मूर्तिः ।। ६९ ।। {सिद्धान्तसूत्र} <br>
आकृतिः जातिलिङ्गाख्या ।। ७० ।। {सिद्धान्तसूत्र} <br>
समानप्रसवात्मिका जातिः ।। ७१ ।। {सिद्धान्तसूत्र} <br>
</poem>