"ऋग्वेदः सूक्तं ७.४९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३६:
इन्द्रः । या । वज्री । वृषभः । रराद । ताः । आपः । देवीः । इह । माम् । अवन्१
 
"समुद्रज्येष्ठाः । समुद्रोऽर्णवो ज्येष्ठः प्रशस्यतमो यासामपां ताः । "[https://sites.google.com/site/vedastudy/sarita-sahaja/salila सलिलस्य ।] अन्तरिक्षनामैतत् । अन्तरिक्षस्य “मध्यात् माध्यमिकात् स्थानात् "यन्ति गच्छन्ति । कीदृश्थः । "पुनानाः विश्वं शोधयन्त्यः "अनिविशमानाः सर्वदा गच्छन्त्यः । "वज्री वज्रभृत् "वृषभः कामानां वर्षिता “इन्द्रः "याः निरूद्धा अपः "रराद लिखति “देवीः देव्यः “ताः “आपः “इह अस्मिन् प्रदेशे स्थितं "मामवन्तु रक्षन्तु अभिगच्छन्तु वा ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.४९" इत्यस्माद् प्रतिप्राप्तम्