"रामायणम्/बालकाण्डम्/सर्गः २८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २४:
लक्ष्या अलक्ष्याः इमौ चैव दृढ नाभ सुनाभकौ ।<BR>
दशाक्ष शतवक्त्रौ च दश शीर्ष शत उदरौ ॥१-२८-५॥<BR>
 
स्रोतः
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।
पद्मनाभ महानाभौ दुन्दुनाभ स्वनाभकौ ।<BR>
ज्योतिषम् शकुनम् चैव नैराश्य विमलौ उभौ ॥१-२८-६॥<BR>
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_२८" इत्यस्माद् प्रतिप्राप्तम्