"ऋग्वेदः सूक्तं १.१६४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९३१:
{{टिप्पणी|
 
१.१६४.७ इह ब्रवीतु य ईमङ्ग वेद इति
१.१६४.७
 
इह ब्रवीत्वनुयोगः संलाप ऋगुपोप मे ।
प्रतिषेधोपदेशौ तु अक्षैर्मेत्यक्षसंस्तुतौ ।।बृहद्देवता [https://sa.wikisource.org/s/1cj7 १.५२] ।।
 
१.१६४.३४-३५
 
१.१६४.३४ पृच्छामि त्वा परमन्तं इति
आशीस्तु वात आ वातु दण्डेति परिदेवना ।
प्रश्नश्च प्रतिवाक्यं च पृच्छामि त्वेत्यृचौ पृथक् ।।बृहद्देवता १.५० ।।
 
प्रश्नश्च प्रतिवाक्यं च पृच्छामि त्वेत्यृचौ पृथक् ।।बृहद्देवता [https://sa.wikisource.org/s/1cj7 १.५०] ।।
१.१६४.३७
 
 
१.१६४.३७ न विजानामि यदिवेदमस्मि इति
 
प्रमादस्त्वेष हन्ताहं न स स्व इत्यपह्नवः ।
इन्द्राकुत्सेत्युपप्रैषो न विजानामि संज्वरः ।।बृहद्देवता १.५६ ।।
 
 
१.१६४.४१
१.१६४.४१ गौरीर्मिमाय सलिलानि इति
 
सूर्यामेव सतीमेतां गौरीं वाचं सरस्वतीम् ।
पश्यामो वैश्वदेवेषु निपातेनैव केवलाः ।।बृहद्देवता [https://sa.wikisource.org/s/1cll २.८१] ।।
 
लक्ष्मीनारायणसंहितायां [https://sa.wikisource.org/s/1qye १.३९०.२७] सलिलद्यु गन्धर्वः एवं सात्त्वत - कन्या सुकन्या परस्पर शापवशात् च्यवन एवं सुकन्या रूपे उत्पन्नौ स्तः।
 
[https://sites.google.com/site/vedastudy/sarita-sahaja/salila सलिलोपर टिप्पणी]
 
 
१.१६४.४४ त्रयः केशिनः ऋतुथा इति
 
अर्चिभिः केश्ययं त्वग्निर् विद्युद्भिश्चैव मध्यमः ।
असौ तु रश्मिभिः केशी तेनैनानाह कैशिनः ।। बृह्द्देवता [https://sa.wikisource.org/s/1cj7 १.९४] ।।
 
एतेषां तु पृथक्त्वेन त्रयाणां केशिनामिह ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१६४" इत्यस्माद् प्रतिप्राप्तम्