"ऋग्वेदः सूक्तं १.१६४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९४१:
अस्य वामस्य वननीयस्य । पलितस्य पालयितुः । होतुर्ह्वातव्यस्य । तस्य भ्राता मध्यमोऽस्त्यशनः । भ्राता भरतेर्हरतिकर्मणः । हरते भागं भर्तव्यो भवतीति वा । तृतीयो भ्राता घृतपृष्ठोऽस्यायमग्निः । तत्रापश्यं सर्वस्य पातारं वा पालयितारं वा । विश्पतिं सप्तपुत्रं सप्तमपुत्रं सर्पणपुत्रमिति वा । सप्त सृप्ता संख्या । सप्तादित्यरश्मय इति वदन्ति - नि [https://sa.wikisource.org/s/6zj ४.२६]
 
तस्य भ्राता मध्यमो अस्त्यश्नः - मध्यमः किं भवति, अस्मिन् संदर्भे ब्रह्माण्डपुराणे [https://sa.wikisource.org/s/8bu २.३.३४.११] एकः आख्यानः अस्ति। परशुरामः कार्तवीर्यस्यार्जुनस्य वधाय ज्येष्ठपुष्करस्थले तपः करोति। किन्तु तत्र सफलतां अलब्ध्वा सः मध्यमपुष्करे गच्छति। तत्र सः मृगमृग्याः संवादं शृणोति यत् यदि परशुरामः अगस्त्यमुनितः कृष्णप्रेमामृतस्तोत्रस्य ग्रहणं करोति, तदा सफलः भविष्यति। अयं कथितुं शक्यते यत् यदा अन्तःकरणस्य संवादं श्रोतुं शक्यन्ते, तत् मध्यमः अस्ति। द्र. [https://puranastudy.wordpress.com/%e0%a4%ae%e0%a4%a7%e0%a5%8d%e0%a4%af%e0%a4%a8%e0%a5%8d%e0%a4%a6%e0%a4%bf%e0%a4%a8-%e0%a4%ae%e0%a4%a8%e0%a4%b8%e0%a5%8d%e0%a4%b5%e0%a4%bf%e0%a4%a8%e0%a5%80/%e0%a4%ae%e0%a4%a7%e0%a5%8d%e0%a4%af%e0%a4%ae/ मध्यमोपरि टिप्पणी]
 
[http://puranastudy.000space.com/pur_index10/ghritaprishtha.htm घृतपृष्ठोपरि टिप्पणी]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१६४" इत्यस्माद् प्रतिप्राप्तम्