"ऋग्वेदः सूक्तं १.५१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २३८:
मेना । अभवः । वृषणश्वस्य । सुक्रतो इति सुऽक्रतो । विश्वा । इत् । ता । ते । सवनेषु । प्रऽवाच्या ॥१३
 
अत्रेयमाख्यायिका । अङ्गराजः कस्मिंश्चिद्दिवसे स्वकीयाभियोंषिद्भिः सह गङ्गायां जलक्रीडां चक्रे । तस्मिन् समये दीर्घतमा नाम ऋषिः स्वभार्यया पुत्रभृत्यादिभिश्च दुर्बलत्वात् किमपि कर्तुं न शक्नोतीति द्वेषेण गङ्गामध्ये प्रचिक्षिपे । स च ऋषिः केनचित् प्लवेन अङ्गराजस्य क्रीडादेशं प्रति समाजगाम । स च राजा सर्वज्ञं तमृषिमवगत्य प्वादवतार्यैवमवोचत्प्लवादवतार्यैवमवोचत् । हे भगवन् मम पुत्रो नास्ति एषा महिषी अस्यां कंचित् पुत्रमुत्पादयेति । स च तथेत्यब्रवीत् । सा महिषी तु राजानं प्रति तथेत्युक्वा अयं वृद्धतरो जुगुप्सितो मम योग्यो न भवतीति बुद्ध्या स्वकीयाम् उशिक्संज्ञां दासीं प्राहैषीत्।। तेन च सर्वज्ञेन ऋषिणा मन्त्रपूतेन वारिणाभ्युक्षिता सती सैव ऋषिपत्नी बभूव । तस्यामुत्पन्नः कक्षीवान्नाम ऋषिः । स एव राज्ञः पुत्रोऽभूत्। स च बहुविधेन राजसूयादिनेजे। तस्मै राज्ञे तत्कृतैर्यंज्ञैः परितुष्ट इन्द्रो वृचयाख्यां तरुणीं योषितं प्रादात् । अयमर्थः पूर्वार्धे प्रतिपाद्यते ॥ हे “इन्द्र त्वं “महते प्रवृद्धाय “वचस्यवे त्वदीयस्तोत्रलक्षणं वच आत्मन इच्छते “सुन्वते त्वद्देवताकेषु यज्ञेषु सोमाभिषवं कुर्वते “कक्षीवते एतन्नाम्ने राज्ञे “वृचयां वृचयाख्याम् “अर्भाम् अल्पाम् । युवतिमित्यर्थः। एवंभूतां स्त्रियम् “अददाः । तथा “सुक्रतो शोभनकर्मन् शोभनप्रज्ञ वा हे इन्द्र त्वं “वृषणश्वस्य एतदाख्यस्य राज्ञः “मेनाभवः मेना नाम कन्यकाभूः । तथा च शाट्यायनिभिः सुब्रह्मण्यामन्त्रैकदेशव्याख्यानरूपं ब्राह्मणमेवमाम्नायते - वृषणश्वस्य मेन इति वृषणश्वस्य मेना भूत्वा मघवा कुल उवास' इति । तां च प्राप्तयौवनां स्वयमेवेन्द्रश्चकमे। तथा च ताण्डिभिराम्नातं - वृषणश्वस्य मेना नाम दुहितास । तामिन्द्रश्चकमे ' इति । अत उक्तरूपाणि यानि कर्माणि त्वया कृतानि “ते “ता त्वदीयानि तानि “विश्वेत् सर्वाण्येव “सवनेषु यज्ञेषु “प्रवाच्या प्रकर्षेण वक्तव्यानि । स्तुतिभिः स्तोतव्यानीत्यर्थः ॥ महते। बृहन्महतोरुपसंख्यानम्' इति विभक्तेरुदात्तत्वम् । वचस्यवे। ‘सुप आत्मनः क्यच् । 'क्याच्छन्दसि' इति उप्रत्ययः । कक्षीवते । अश्वबन्धनहेतवो रज्जवः कक्ष्याः । कक्षीवान् कक्ष्यावान्' ( निरु. ६. १०) इति यास्कः । आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवत् ' (पा. सू. ८. २. १२) इति संप्रसारणं मतुपो वत्वं च संज्ञायां निपात्यते । मेनेति स्त्रीनाम । ‘ मेना ग्नाः ' ( निरु. ३. २१) इति पाठात् । ‘ मन ज्ञाने'। मन्यते गृहकृत्यं जानातीति मेना । पचाद्यच् ।' नशिमन्योरलिट्येत्वं वक्तव्यम्' ( पा. सू. ६. ४. १२०. ५) इति एत्वम् । वृषादिर्द्रष्टव्यः । ‘ मेना मानयन्त्येनाः ' ( निरु. ३. २१) इति यास्कः । सवनेषु । सवनमिति यज्ञनाम । सूयतेऽभिषूयते एष्विति अधिकरणे ल्युट् । प्रवाच्या ।' वच परिभाषणे ' । ण्यति ‘यजयाचरुच प्रवचर्चश्च' (पा. सू. ७. ३. ६६ ) इति कुत्वाभावः । तित्स्वरिते प्राप्ते व्यत्ययेनाद्युदात्तत्वम् । यद्वा । वाचयतेः ' अचो यत्' इति यत्। 'यतोऽनावः' इत्याद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.५१" इत्यस्माद् प्रतिप्राप्तम्