"गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः ०९६-१००" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३६:
ततः समागताः सर्वे प्रागमन्निलयान्स्वकान् ५८ (४३४६)
इति श्रीगणेशपुराणे क्रीडाखण्डे गौर्यादितिविवादो नाम षण्णवतितमोऽध्यायः ॥९६॥
 
अध्याय ९७ प्रारंभ :-
मुनिरुवाच ।
त्वया विनायको देवो मयूरेश्वरसंजितः ।
ततो गुणेशनाम्ना मे महिमाऽयं निरुपितः १
स कथं प्राप तन्नाम किं च तेन कृतं महत् ।
कर्म तन्मे समाचक्ष्व साम्प्रतं विश्वसृग्विभो २
क उवाच ।
यथा तेन कृतं कर्म मयूरेश्वरनाम च ।
प्रापद्विनायको देवो निरूपिष्येऽखिलं तव ३
पातालभवने शेषः सभामध्यगतोऽभवत् ।
वासुकिप्रमुखै सर्वैः समन्तात्परिवारितः ४
ततः कद्रूः समायाता तेजोरूपा सुरूपिणी ।
मुक्तामणियुतं चारु बिभ्रती कंचुकं शुभम् ५
बिम्बोष्ठी चन्द्रवदना दिव्यभूषाम्बरावृता ।
तां दृष्ट्वा जननीं शेषो वासुकिप्रमुखाश्च ये ६
नेमुर्मातर्बहुदिनैरभवद्दर्शनं तव ।
कांक्षन्ते दर्शनं सर्वे त्वं तु निष्ठुरतां गता ७
इत्यूचुस्तां करे धृत्वाऽस्थापयन्पैत्र्य आसने ।
पुपूजुः परया भक्त्या ततः शेषोऽब्रवीत्तु ताम् ८
शेष उवाच ।
त्वं मातः कश्यपस्यापि पत्नी चारुतरा सती।
सर्वविद्यानिधानस्य सष्टिस्थित्यन्तकारिणः ९
ब्रह्मादयो देवगणास्तत्त्वं यस्य न वै विदुः ।
त्वं चापि सहसा शापानुग्रहे च क्षमा ह्यसि २.९७.१०
तव पुत्रा वयं मातस्त्रैलोक्यग्राससाहसाः ।
सा कथं त्वमिहायाता किमुद्दिश्य प्रयोजनम् ११
कद्रूरुवाच ।
विना प्रयोजनं पुत्र कोपि नायाति किंचन ।
तच्च ते कथयिष्येऽहं शृणु सादरमात्मज १२
विनता मे सपत्नी या जननी पुत्र पक्षिणाम् ।
तस्या दर्शनकांक्षा मे कदाचित्संबभूव ह १३
अनादृता तयाऽहं तु तद्गृहं सहसा गता।
नासनं न च सत्कारं स्वागतं न च साऽकरोत् १४
पूर्ववैरं स्मरन्ती सा जटायुं पुत्रमादिशत् ।
तेन चाकर्षिता वेणी विवस्त्राऽहं कृता क्षणात् ।
मामुवाच महादुष्टे नावलोक्यं मुखं तव १५
मम मातुस्तु दासीत्वं पूर्वमासीः कृतं त्वया ।
तदा न करुणालेशो धूतो मनसि कर्हिचित् १६
इतो गच्छ न चेत्प्राणान्गृहीष्यामि महाखले ।
श्रुत्वा तदीयवाक्यानि दुःखिताऽहं फणीश्वर १७
आक्रन्दं परमं प्राप्ता प्रणत्यागे तु निश्चिता।
आगताऽहं ततो युष्मद्दर्शनार्थं सुदुःखिताः १८
यदि वो मयि भक्तिः स्यात्साहाय्यं क्रियतां मम ।
सत्पुत्रा यदि मान्याऽहं तदा तस्या विनाशनम १९
कर्तव्यं च सपत्न्या मे ततो हृदि सुखं भवेत् ।
क उवाच ।
एवमाकर्ण्य तद्वाक्यं शेषो रोषसमन्विताः २.९७.२०
जज्वाल सहसा वह्निर्घृतेनेव प्रदीपितः ।
मम मातुः कृता पीडा विनतातनयैर्यदि २१
तदाऽहं तत्प्रतीकारं करिष्यामि न संशयः ।
एवमुक्त्वा स शेषोऽथ वासुकिप्रमुखैर्युतः २२
तत्र गन्तुं मनश्चक्रे यत्र सा विनताऽभवत् ।
वासुकिरुवाच ।
अहमेव गमिष्यामि कोटिनागैर्युतोऽनघ । २३
विनतामानयिष्यामि तिष्ठ त्वं भुजगाधिप ।
क उवाच ।
एवमुक्त्वा ययौ शीघ्रं वासुकिर्विनताश्रमम् । २४
असंख्यानुरगान्दृष्ट्वा बिभाय विनता तदा ।
तदैव वेष्टिता सर्पैः क्रूरैर्दुष्टस्वभावकैः २५
निन्युस्ते शेष निकटं सा च तानब्रवीत्तदा ।
विनतोवाच ।
किमर्थं बन्धनं कृत्वा मम नेतुं समुद्यताः २६
अपराधविहीनायाः पापिष्ठा गदताशु मे।
मम पुत्रस्यानुभवो ज्ञातोऽस्ति सर्वपन्नगैः २७
अतो मुंचन्तु मां नो चेत्स संहारं करिष्यति ।
क उवाच ।
धार्यंट्ां तेषां समीक्ष्यैव सस्मार गरुडं तु सा २८
सोऽपि ज्ञात्वा स्मृतिं तस्या आगतः पक्षिभिः सह ।
श्येनः सम्पातिरथ च जटायुः पक्षिपुंगवः २९
येषां पक्षसमीरेण चकम्पे भुवनत्रयम् ।
भुजगास्ते तु सर्वेऽपि वमद्विषकणाभवन् २.९७.३०
युद्धमासीन्महाघोरं भुजगेन्द्रपतत्त्रिणाम् ।
ततो जटायुं सम्पातिं श्येनं बद्ध्वानयंस्तु ते ३१
मातुः स्मृते तु संप्राप्तो गरुडः पक्षवातताः ।
कम्पयंजगतीं सर्वां पातयन्द्रुमपर्वतान् । ३२
तद्गन्धं भुजगा घ्रात्वा पलायनपरा ययुः ।
पक्षवातेन गगने बभ्रमुर्भुजगाः परे ३३
मुक्ता तु विनता बन्धात्स्वस्थानं गन्तुमुद्यता ।
तां दृष्ट्वा वासुकिः क्रुद्धो दहन्व्योम वमन्विषम् ३४
पक्षाघातेन गरुडोऽपातयद्भूतले च तम् ।
विनता तु गता वेगात्स्वस्था स्वस्थानमुत्तमम् । ३५
प्रतापं वासुकेर्दृष्ट्वा गरुडः सूक्ष्मरूपधृक् ।
विनतां रक्षितुं यातो याते तस्मिंश्चुकोप ह ३६
वासुकिर्विषमत्यन्तमसृजज्जगतीं दहन् ।
नागलोकं निनायाशु बद्ध्वा तान्विवरेऽक्षिपत् ३७
पिधाय द्वारं शिलया ततो मातरमभ्यगात्।
उदन्तं सर्वमाचख्यौ मात्रे शेषाय चारुधिः ३८
शुशोच विनता श्रुत्वा बद्ध्वा नीतान्सुतांस्तु तान् ।
प्रययौ कश्यपं शीघ्रं नमस्कृत्याब्रवीदिदम् ३९
विपरीतमिदं जातं प्रत्यक् सूर्योदयो यथा।
गृहे स्थितां मामनयत्सहसा वासुकी रिपुः २.९७.४०
पृष्ठतोऽनुययौ श्येनो जटायुर्मोचितुं च माम् ।
सम्पातिः सर्पसङ्घांस्ते मारयामासुरोजसा ४१
पराजितेषु तेष्वाशु भुजगैर्बहुभिर्मुने ।
गरुडं चास्मरं तेन जित्वा सर्पगणांस्तु तान् ४२
मोचिता चाणुरूपेण तेनाप्यागमनं कृतम ।
जटायुस्तेन सम्पातिः श्येनो वासुकिना बलात् ४३
नीताः पातालविवरे पिधाय स्थापिता दृढम् ।
गमिष्यन्ति मम प्राणांस्तान्विना निश्चितं मुने ४४
एतावद्दुःखचाप्ताऽहं त्वयि नाथे सति प्रभो ।
क उवाच ।
इति श्रुत्वा प्रिया वाक्यं प्राह तां कश्यपो मुनिः ४५
मुनिरुवाच ।
मा चिन्तां कुरु भद्रे त्वं व्येतु ते मानसो ज्वरः ।
ऋतुं तेऽहं प्रदास्यामि पुत्रस्तेऽन्यो भविष्यति ४६
अभेद्यमण्डं वज्रेण पार्वत्या यदि बालकः ।
क्रीडन्भेत्स्यति पादाभ्यां ततः पुत्रो भवेत्तव ४७
स नीलकण्ठो बलवान्नीलकण्ठ इवापरः ।
श्रवणात्तस्य शब्दस्य भुजगास्ते पराभवम् । ४८
यास्यन्ति च गुणेशोऽपि तमारुह्य भुवो भरम् ।
हरिष्यति तदा पुत्रा मोक्ष्यन्ते नागबन्धनात ४९
एवमुक्त्वा मुनिस्तस्यै रहो नीत्वा ऋतुं ददौ ।
विनताथ ययौ हर्षात्काननं जन्तुवर्जितम् २.९७.५०
कालेन सुषुवे चाण्डमभेद्यं वज्रपर्वतैः।
मृद्भाण्डे वल्कलैर्वेष्ट्य निक्षिप्याण्डं स्थिराऽभवत ५१
यथा भूमिगतं द्रव्यं भुजगो बलवत्तरः ५२(४३९८)
इति श्रीगणेशपुराणे क्रीडाखण्डे सप्तनवतितमोऽध्यायः ॥९७॥
 
अध्याय ९८ प्रारंभ:-
क उवाच।
एवं गतं सप्तमेऽद्वे त्वष्टमे स गुणेश्वरः ।
उषः स्नात्वा स्थितो ब्रह्म जपन्वेदचतुष्टयम् १
कस्तूरीतिलको नानाभूषणः सुविराजितः ।
दिव्याम्बरधरो दिव्यगन्धमालाविभूषितः २
ततस्ते तापससुता आगतास्तं गुणेश्वरम् ।
तद्दीप्त्या भासिताः सर्वेऽरुणदीप्त्या यथा घनाः ३
तान्दृष्ट्वाऽध्ययने बुद्धिर्जाता तस्यार्भकैः सह ।
सर्वेषां मस्तके हस्तं न्यधात्तत्समये विभुः ४
त्रिचतुः पंचवर्षांणां वेदस्फूर्तिस्ततोऽभवन् ।
विना तु चेतनां शब्दो नभोवाण्या हि श्रूयते ५
चतुर्णामपि वेदानां सर्वे पारायणं व्यधुः ।
नाभक्षयन्पशुगणा ग्रासं मुखगतं तदा ६
श्रवणे तत्परा जाताः शब्दानां वेदचारिणाम् ।
समाप्ते वेदद्वितये सामगानमथारभन् ७
हरिणाः सिंहशार्दूला भुजगाः पक्षिजातयः ।
गानस्य श्रवणे सक्ता अश्रुपातान्प्रसुस्रुवः ८
अष्टाशीतिसहस्राणि मुनयः श्रवणे रताः ।
आनन्दह्रदसंमग्नाः शेरते स्म यथा निशि ९
प्रमथाद्या गणाः सर्वे शिवाया हर्षनिर्भराः ।
अस्रवच्चामृतं चन्द्र शिवभालस्थितस्तदा २.९८.१०
तत्संसर्गाद्रुण्डमालारुण्डानि पुरूषा बभुः ।
लज्जिताः किन्नराः सर्वे गन्धर्वाश्चास्य गानतः ११
स्मरतप्ताः स्त्रियः शान्ता आरार्तिक्यं व्यधुस्तदा ।
तत्राजगाम सहसा दैत्यश्चाभिनवाकृतिः १२
यस्य शब्देन दीर्णास्ता मन्दराद्रिगुहास्तदा।
हलदन्तो वापिनासस्तडागनयनोऽरिहा १३
स तु श्वापदरूपेण बभ्राम तत्र तत्र ह ।
पंचनेत्रश्चतुःशृंगो वसुपादश्चतुःश्रुतिः १४
त्रिमुखश्च द्विपुच्छोऽसौ जहासोच्चैर्निरीक्ष्य तम् ।
पश्यन्तु कौतुकं बालाः प्रोवाचेति शिशून्विभुः १५
अत्यद्भुतं दृष्टमिदमित्यूचुस्ते गुणेश्वरम् ।
ततो दैत्यो ननर्तोच्चैरुड्डीय न्यपतद्भुवि १६
क्षणं लीनः क्षणं तिष्ठन्दृश्यादृश्यस्वरूपधृक् ।
ध्रियतां ध्रियतामेष इत्युवाच शिशून्विभुः १७
इत्युक्त्वा दैत्यमगमद्वेगेन च गुणेश्वरः ।
पलायति महादैत्यो याति पृष्ठे स बालकैः १८
महारण्यं गताः सर्वे यत्र वायुर्न सर्पति ।
गर्जन्ति सिंहशार्दूला गजसूकरवानराः १९
तं धर्तुं तत्र यातोऽसावुड्डीय दैत्यपुंगवः ।
क्वापि यातो दूरदेशं ततः खिन्नो गजाननः २.९८.२०
क्रोधसंरक्तनयनो मुमोच पाशमुल्बणम् ।
चकम्पे धरणी व्योम भ्रमन्मेघमभूत्तदा २१
न्यपतन्भानि खात्पृथ्वीं ककुभो व्यनदन्स्वनात् ।
स पाशो दैत्यमाक्रम्य क्षणेनायाद्गुणेश्वरम् २२
श्वासरोधात्पपातोर्व्याँ लुण्ठन्पादौ भुजौ मुखम् ।
नेत्रद्वारा गताः प्राणाः पश्यत्सु बालकेष्वपि २३
पतितो रूपमास्थाय चतुर्विंशतियोजनम् ।
सपाशकण्ठं तं केचिद्विचकर्षुरितस्ततः २४
गुदे काष्ठं मुखे धूलिं प्राक्षिपन्नपरेऽर्भकाः ।
केचिन्मूत्रं पुरीषं च चक्रुस्तन्मस्तकेऽर्भकाः २५
गुणेशनिकटे याताः सर्वे बालाः क्षुधातुराः ।
रसालानि बभक्षुस्ते केचित्तन्मस्तके गताः २६
आजघ्नुः फलघातेन भूमिस्था उपरिस्थितान् ।
पतितान्यपरे खादन्ददृशुर्विनतां ततः २७
अण्डमाच्छाद्य तिष्ठन्ती साऽधावद्बालकान्प्रति ।
पलायमानांस्तान्दृष्ट्वा विनता पृष्ठतो ययौ २८
निघ्नती पक्षवातेन श्वापदानि द्रुमानपि ।
गुणेशस्तत्समालोक्य लीनो वृक्षस्य कोटरे २९
ददर्शाण्डं श्वेततरं मण्डलं शशिनो यथा ।
दधार हस्ते सहसा गुणेशो बलवत्तरम् २.९८.३०
अस्फुटत्तत्र ददृशे पतत्त्री नीलकण्ठवान्।
दीर्घपक्षो विशालाक्षो वमञ्ज्वालाकणान्मुखात् ३१
व्याधूनयदुभौ पक्षौ कम्पयंजगतीतलम् ।
चेलुवेलामतिक्रम्य समुद्रास्तस्य शब्दतः ३२
चचाल मण्डलं भानोरर्भकास्ते पलायिताः ।
पृष्ठतोऽनुययौ सोऽथ पक्षघातेन ताडयन् ३३
तदृष्ट्वा कदनं तेषां योद्धुकामो गुणेश्वरः ।
जग्राह पक्षे तं क्रूरं ततो युद्धमवर्तत ३४
पक्षघातैश्चञ्चुपुटैर्जघान पक्षिपुंगवः ।
आरक्तनयनः सोऽपि तं जघ्ने मुष्टिघाततः ३५
अतिदार्यंऽप तस्य दृष्टवा चतुर्भिरप्यथायुधैः ।
गुणेशस्तं जघानाशु तानि पेतुर्धरातले ३६
उड्डीय स पपालाशु बालानादाय सत्वरः ।
गुणेशस्तान्समुन्मुच्य समारूढोऽण्डजे ततः ३७
वशे तमण्डजं कृत्वा चारुरोह गुणेश्वरः ।
ततस्तमाययुर्बाला विनतापि समाययौ ३८
तुष्टाव परमात्मानं गुणेशं तं धिया स्वया ।
त्वं सृष्टिकर्ता रजसा ब्रह्मा सत्त्वेन पालकः ३९
विष्णुस्त्वमसि तमसा संहरञ्शंकरोऽपि च ।
न देवा नर्षयस्तत्त्वं विदुस्ते सगुणस्य ह २.९८.४०
निर्गुणस्य तु को वेद चराचरगुरोरपि ।
एवं स्तुत्वाऽवदीत्सा तं प्रणता भक्तितत्परा ४१
कश्यपस्य मुनेर्भार्या विनतां विद्धि मामिह ।
तस्य पुत्रः शिखण्डी च सेवकस्ते भविष्यति ४२
मुनिना पूर्वमुक्तं मे योऽण्डमेतद्भिनत्ति च ।
सोऽस्य स्वामी न संदेहो मोचयिष्याति ते सुतान् ४३
प्रतीक्षन्त्या मया दृष्टं पादपद्मं चिरं तव ।
जटायुः श्येनसंपाती नीता कद्रूसुतैस्त्रयः ४४
तान्मोचय जगन्नाथ शीघ्रं दर्शय मे सुतान् ।
गणेश उवाच ।
मा चिन्तां कुरु मातस्त्वं दर्शयिष्ये सुतांस्तव ४५
क उवाच ।
एवमुक्त्वा तु विनतां बहुहर्षसमन्वितः ।
शिखिनं च ततः प्राह वरं मत्तो वृणीष्व ह।।४६ .
मयूर उवाच ।
यदि मे त्वं प्रसन्नोऽसि यदि देयो वरो मम ।
तदा मन्नामपूर्वं ते नामाख्यातं भवेद्भुवि ४७
एतन्मे देहि सर्वेश तव भक्ति दृढां तथा ।
देव उवाच ।
साधु साधु त्वया प्रोक्तं निर्लोभेनान्तरात्मना ४८
त्वन्नामपूर्व मन्नाम मयूरेश्वर इत्यथ ।
विख्यातं त्रिषु लोकेषु भक्तिर्मयि दृढा भवेत् ४९
क उवाच ।
एवमाकर्ण्य सा सर्वं विनता स्वाश्रमं ययौ ।
शिखण्डिनं समारूढो मयूरेशो निजं गृहम् २.९८.५०
मयूरेश मयूरेश मयूरेशेति चासकृत् ।
गृणद्भिर्मुनिबालैस्तैरन्वितः शोभयन्दिशः ५१
मातरं प्रणिपत्याह वृत्तान्तं सर्वमंजसा ।
वर्णयन्तो मयूरेशं मुनिपुत्रा गृहान्ययुः ५२
इत्थं मयूरेशनाम प्राप चासौ गुणेश्वरः ५३ (४४५१)
इति श्रीगणेशपुराणे क्रीडाखण्डे शिखण्डिवरप्रदानं नामाष्टनवतितमोऽध्यायः ॥९८॥
 
 
 
</span></poem>