"रामायणम्/अयोध्याकाण्डम्/सर्गः ७३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः ८:
| notes =
}}
[[File:Kanda 2 AYK-073-Kaikeyee Nirbhartha Sanam.ogg|thumb|त्रिसप्ततितमः सर्गः श्रूयताम्|center]]
{{रामायणम्/अयोध्याकाण्डम्}}
<div class="verse">
Line १०० ⟶ १०१:
शोक आतुरः च अपि ननाद भूयः ।
सिम्हो यथा पर्वत गह्वरस्थः ॥२-७३-२८॥
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रिसप्ततितमः सर्गः ॥२-७३॥'''
 
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।