"ऋग्वेदः सूक्तं ७.१०१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३२:
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
 
अथ सप्तमो व्याख्यायते । सप्तममण्डलस्य षष्ठेऽनुवाक एकादश सूक्तानि व्याख्यातानि । ‘ तिस्रो वाचः' इति षडृयंषडृचं द्वादशं सूक्तम् । अत्रानुक्रम्यते -- ‘ तिस्रः षट् पार्जन्यं तु ' इति । एते कुमार आग्नेयोऽपश्थद्वसिष्ठ एव वा ' इति वक्ष्यमाणत्वादग्निपुत्रः कुमार ऋषिर्वसिष्ठो वा । अनुक्तत्वात् त्रिष्टुप् । इदमुत्तरं च पर्जन्यदेवत्यम् । अत्र शौनकः -- आस्यदघ्नं विगाह्यापः प्राङ्मुखः प्रयतः शुचिः । सूक्ताभ्यां तिस्र आदिभ्यामुपतिष्ठेत भास्करम् ॥ अनश्नतैतज्जप्तव्यं वृष्टिकामेन यत्नतः । पञ्चरात्रेऽप्यतिक्रान्ते महतीं वृष्टिमाप्नुयात् ॥' (ऋग्वि. २. ३२६-२७) इति ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.१०१" इत्यस्माद् प्रतिप्राप्तम्