"गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः १३१-१३५" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य गणेशपुराणम्/खण्डः २ (क्रीडाखण्डः)/अध्यायः १३४ पृष्ठं गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः १३१-१३५ प्रति स्थानान्तरितम्
No edit summary
पङ्क्तिः ८:
| notes =
}}
<poem><span style="font-size: 14pt; line-height: 200%">अध्याय १३१ वा :-
क उवाच ।
ततश्चिन्तां चकारासौ तत्र नेतुं तु बालकम् ।
तज्ज्ञात्वा प्राह तं नन्दी स्वामिन्युष्मत्प्रसादतः १
शोषयिष्ये समुद्रांस्तु चूर्णयिष्ये गिरीनपि ।
आज्ञापय ततो मह्यं भवान्कार्यं हृदि स्थितम् २
क उवाच ।
भणितं तस्य तच्छ्रुत्वा तुष्टः प्राह हरः स तम् ।
हर उवाच ।
साधु साधु त्वया प्रोक्तमाशयं मे विवृण्वता ३
पौरुषं ते मया ज्ञातं शतशो नन्दिकेश्वर ।
इदानीमथ यत्कार्यं वदामि तत्कुरुष्व भोः ४
माहिष्मत्यां महापुर्यामास्ते राजा महाबलः ।
वरेण्य इति विख्यातो नानाधर्मपरायणः ५
यस्य पत्नी महाभागा पुष्पिका नाम नामतः ।
तस्यां सद्यः प्रसूतायां सुप्तायां कापि राक्षसी ६
निन्ये बालं तत्पुरतो नेयो बालस्त्वया लघु ।
नीत्वा स्थाप्यस्तत्पुरतो यावन्निद्राति सा शुभा ७
क उवाच ।
एवमाज्ञां समाकर्ण्य शंकरेण समीरिताम।
शीघ्रं बालं समादाय नभोमार्गेण सत्वरः ८
प्राक्षिपत्पुरतो बालं सा न सुप्ता बुबोध तम् ।
शीघ्रमुड्डीय स प्रायान्नन्दिकेशो महेश्वरम् ९
उवाच निजवृत्तान्तं मार्गे स्वयमनुष्ठितम् ।
अकस्माद्गगनादेव राक्षसी घोरदर्शना २.१३१.१०
भक्षयन्ती बालमांसं मामाश्रित्य स्थिता विभो ।
तव प्रसादात्पुच्छेन वेष्टिता राक्षसी मया ११
भ्रामयित्वा विनिक्षिप्ता महापर्वतमस्तके ।
शतधा खण्डिता सा तु त्वन्नामोच्चारणात्प्रभो१२
ततोऽपश्यं महाव्रातं गन्धर्वाणां दुरात्मनाम् ।
कथं मया तैर्योद्धव्यं रक्षितव्यः कथं शिशुः १३
इति चिन्ताकुलतया स्मृतस्त्वं ह्रदि शंकर ।
ततः पुच्छेन शृङ्गाभ्यां क्रोधोच्छ्वासैश्च लत्तया १४
हुंकारेण च तान्सर्वान्निवार्य बलवत्तरान् ।
मृतः केचिभ्दुताः केचित्केचिद्भग्नशिरोङ्घ्रयः १५
पतिताः शतधा भूमौ पुष्पवृष्टिस्ततोऽपतत् ।
ततोहमगमद्देव कृत्वा कार्यं त्वयेरितम् १६
तवेच्छाविषयं को नु हन्यात्त्रैलोक्यमण्डले।
अस्त्वन्नामतो देव जयं प्राप्तः स बालकः १७
ततः शिवो हर्षयुतो लिलिङ्ग नन्दिकेश्वरम् ।
उवाच प्रसन्नात्मा ज्ञातं ते पौरुषं दृढम् १८
नास्ति त्रिभुवने कोऽपि त्वत्समो नन्दिकेश्वर ।
क उवाच ।
ततः प्रणम्य विश्वेशं पार्वतीमगमच्च सः १९
प्रणम्य तां योज्यहस्तौ प्रोचे मधुरया गिरा।
मातः शिवाज्ञया बालो नीतो माहिष्मतीं पुरीम २.१३१.२०
वरेण्यपत्न्याः पुरतः पुष्पिकाया न्यधायि सः ।
यतस्तेन पुनरादत्तो वरस्तस्य बभूव ह २१
अहं पुत्रत्वमेष्यामि ब्रह्मज्ञानप्रकाशकः ।
निशम्य वचनं तस्य सर्वज्ञा पार्वती तदा २२
जहर्ष जननी तस्य शिशोर्वीर्यमनन्तकम् ।
उवाच परया भक्त्या ज्ञातं ते पौरुषं सुत २३
हता त्वया महाघोरा राक्षसी घोरनिस्वना ।
गन्धर्वाश्च हता दुष्टा रक्षितश्चैव बालकः २४
अज्ञातस्थापितस्तत्र महाकार्यमिदं कृतम ।
इत्युक्त्वा विससर्जामुं विश्रान्तिं चाकरोत्तदा २५ (६०१४)
इति श्रीगणेशपुराणे क्रीडाखण्डे गन्धर्वजयो नामैकत्रिंशदुत्तरशततमोऽध्यायः१३१
 
अध्याय १३२वा
क उवाच ।
ततः कदाचिद्दैत्येन्द्रः सिन्दूरो मदगर्वितः ।
सभासनगतः प्राह वृथा मे पौरुषं कृतं१
इन्द्राऽदयो न मे युद्धं ददुर्ब्रह्मादयो हरिः ।
राज्ञां तु गणना नैव मृत्युलोकनिवासिनाम् २
कुलीनाया यथा नार्यां यौवनं हि पतिं विना ।
तथा मे पौरुषं व्यर्थं योद्धृभिर्हिविनाऽभवत् ३
ततोऽन्तरिक्षे वाणीं स शुश्राव परमाद्भुताम् ।
वाण्युवाच ।
किमर्थं वल्गसे मूढ जातोऽस्ति तव युद्धदः ४
पार्वत्या उदराद्गर्भो वरेण्यगृहगोऽधुना।
वर्द्धतेऽनन्तलीलोऽसौ यथेन्दुः शुक्लपक्षगः५
क उवाच ।
श्रुत्वेत्थं सहसा वाणीं मुमूर्छ सिन्दुरस्तदा ।
विहर्षश्चिन्तयामास किमिदं केन भाषितम् ६
यदि दृश्यो भवेन्मह्यं खादेयं तं समस्तकम् ।
कालस्य मे कथं मृत्युः पश्चात्सूर्योदयो यथा ७
एवमुक्त्वोदतिष्ठत्स गर्जयन्विदिशो दिशः ।
उड्डीय सहसा प्रायात्कैलासं गिरिजालयम् ८
चूर्णयत्पर्वतान्वृक्षान्पातयन्स्वाङ्गमारुतात् ।
चेलतुः कूर्मशेषौ च चकम्पे च वसुन्धरा ९
न ददर्श शिवं तत्र पुनः सर्वं सहां ययौ ।
बभ्राम वसुधां सर्वां शिवं वेगाद्गवेषयन् २.१३२.१०
पर्यल्याख्यं महारण्यमाजगाम रुषान्वितः ।
ददर्श दूरतो गौरीसहितं शंकरं तदा ११
मण्डपं च गणांश्चैव सरांसि चोत्पलानि च ।
ततो जगाम सहसारिष्टं गौर्यै प्रकल्पितम् १२
अदृष्ट्वा तत्र बालं स चुकोपाग्निरिव ज्वलन् ।
ततः स तर्कयामास न वाणी नभसो मृषा १३
अस्याः सुतो मां हि हन्यान्न जातश्चेद्भविष्यति ।
तस्मादेनां निहन्म्यद्य मूलच्छेदस्ततो भवेत् १४
क उवाच ।
एवं निश्चित्य मनसा ततः शस्त्रमुपाददे ।
यावदुमां हन्ति दुष्टस्तावद्दृष्टः शिशुः पुरः १५
चतुर्भुजोतिरुचिरो मुकुटाङ्गदभूषितः ।
परशुं कमलं मालां दधन्तं च तदद्भुतम् १६
कटौ शेषं गले हारं नूपुरौ चाङ्घ्रियुग्मयोः ।
निवृत्तस्तद्वधात्सद्यस्तां च सुप्ताममन्यत १७
दधार बालकं हस्तेऽकाङ्क्षत्क्षेमु महोदधौ ।
एवं निश्चितसंकल्पस्ततोऽसौ चलितः पुरा १८
ततः स बालो ववृधे हिमाचल इवापरः ।
सिन्दूरोऽपि चकम्पेऽसौ मदाभारातुरः क्षणात् १९
श्वासाकुलः पुरो गन्तुं न शशाक स्वशक्तितः ।
ततस्तत्याज तं बालं दैत्यो विह्वलतां गतः २.१३२.२०
बाले तु पतिते भूमौ महारावविराविणः ।
चेलुश्च पर्वता नादैश्चकम्पे च वसुन्धरा २१
बभ्रमुर्विहगा व्योम्नि नानारावविराविणः ।
अर्णवाः क्षोभिताः सप्त ब्रह्माण्डमपि पुस्फुटे २२
स बालः पतितो रेवाजलान्ते मुनिसन्निधौ।
तत्र तीर्थमभूच्छ्रेप्ठं गणेशकुण्डमित्युत २३
अस्या आजन्मतः पापं नाशमेति स्मृतेः क्षणात् ।
दर्शनाद्दशजन्मीयं स्नानाच्च शतजन्मजम् २४
सेवनं मोक्षदं यस्या अनुष्ठानवतां नृणाम् ।
तद्देहरुधिरात्तत्र प्रस्तरा रक्ततां महाः २५
त एव नार्मदाः ख्याता गणेशाः पापनाशनाः ।
दर्शनात्पूजनात्सर्वकामदा भक्तिकारिणाम् २६
नर्मदामहिमा सर्वो वर्णितुं नैव शक्यते ।
ततः स जह्रषे दैत्यो रिपुर्मे नाशतां गतः २७
तावत्कुण्डात्समुद्भूतो भीषणः पुरुषो महान् ।
जटाभारेण संछन्नो वल्लीछत्रोधरो यथा २८
दंष्ट्राकरालवदनो जिह्वाव्याली समावृतः।
दीर्घपाण्यङ्घ्रियुगल: श्वासव्याकुललोचनः २९
दृष्ट्वा तथाविधं तं तु क्रोधव्याकुललोचनः ।
उवाच दैत्यः सिन्दूरो न चास्य गणना मम २.१३२.३०
एवमुक्त्वा खड्गहस्तो ययौ हन्तुं तु तं रुषा ।
खड्गेन हन्ति तं यावत्तावत्स ददृशेम्बरे ३१
उवाच दैत्यं रे दैत्य वृथा मां त्यक्तवान्क्षितो।
तवान्तकस्तु रे मूढ वर्धितः क्वचिदेव हि ३२
हनिष्यत्येव नूनं त्वा साधुरक्षणतत्परः ।
अन्तर्दधे ततो भीम एवमुक्त्वा स पूरुषः ३३
ततो दैत्यो महारोषादुवाच निजसेवकान् ।
ध्रियतां ध्रियतामेष येनोक्तं परुष वचः ३४
यदा तं क्वाऽपि नापश्यत्तदा स्वस्थानमागमत् ।
द्रक्ष्यामि तं यदा शत्रुं जयिष्ये इत्यमन्यत ३५
एतावच्चरितं तस्य पावत्याऽज्ञायि नैव तत् ।
तस्यैव मायामोहेन प्राप्तया मोहमुत्तमम ३६
ततः प्रोवाच गिरिशं पार्वती विनयान्विता।
अत्र पीडा दैत्यकृता प्रारब्धा जगदीश्वर ३७
कैलासं गन्तुमिच्छामि तवेच्छा चेन्नयस्व माम् ।
एवमाकर्ण्य तद्वाक्यं जह्रषे शकरोऽपि च ३८
आरुह्य नन्दिनं सद्यः पार्वत्या सह शंकरः ।
सप्तकोटिगणाकीर्णः कैलासं प्राप तत्क्षणात् ३९
प्रविश्य स्वालयं गौरी परमं हर्षमाययौ २.१३२.४० (६०५४)
इति श्रीगणेशपुराणे क्रीडाखण्डे कैलासाभिगमनं नाम द्वात्रिंशोत्तरशततमोऽध्यायः ।१३२।।