"गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः १३१-१३५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५२:
इति श्रीगणेशपुराणे क्रीडाखण्डे कैलासाभिगमनं नाम द्वात्रिंशोत्तरशततमोऽध्यायः ।१३२।।
 
अध्याय १३३ वा :-
व्यास उवाच ।
पुष्पिकानिकटे त्यक्तो वरेण्यस्य गृहे स किम् ।
चकार तन्ममाचक्ष्व कार्यं विस्तरतोऽब्जज १
क उवाच ।
सम्यक्पृष्टं त्वया वत्स हृदयानन्दकारकम् ।
कथयिष्ये विधानेन तत्सर्वं पापनाशनम् २
तस्यां निशायां व्युष्टायां ददर्श पुष्पिका सुतम् ।
चतुर्बाहुं रक्तवर्णं गजवक्त्रमलङ्कृतम् ३
कस्तुरीतिलकं मुक्तामालया सुविराजितम् ।
पीतवस्त्रपरीधानं चारुचन्दनचर्चितम् ४
देदीप्यमानं वपुषा नानालंकारसंयुतम् ।
ततः सा पुष्पिका दृष्ट्वा बालकं तु तथाविधम् ५
विस्मिता दुःखिता चापि भयभीताऽभवत्तदा।
घ्नती वक्षो बहिर्याता पाणिभ्यां शोककर्शिता ६
तदाक्रन्दितमाकर्ण्य मीलिताः परिचारिकाः ।
ताभिरत्यद्भुतं दृष्ट्वा बालकं तं तथाविधम्७
नृपोऽपि ज्ञातवृत्तान्तः सगणोऽभिययौ गृहे।
ततस्तेऽपि भयोद्विग्ना दृष्टवा बालं तथाविधम् ८
अधीराः पपलुस्तस्य केचिन्मूर्छामुपाययुः।
केचिच्च नृपतिं प्राहुर्न जातो न भविष्यति ९
न दृष्टो न श्रुतः क्वापि बाल एतादृशो नृणाम ।
नैवायं स्थापनीयस्ते वंशच्छेदकरो गृहे २.१३३.१०
एवमाकर्ण्य सर्वेषां वाक्यं मेने स भूपतिः ।
दूतानुवाच बालोऽयं त्यज्यतां गहने वने ११
ततो दूता गता मध्ये गृहीत्वा बालकं तु तत् ।
गहनं काननं दृष्टवा वायुस्पर्शविवर्जितम् १२
तीरे तु सरसस्तत्र क्षिप्त्वा ते पर्णसंचयैः ।
आच्छाद्य प्रययुः शीघ्रं वरेण्यं नृपतिं पुनः १३
सभामध्ये नृपं दृष्ट्वा नमस्कृत्वाऽब्रुवंस्तदा ।
आज्ञया तव राजेन्द्र सिंहव्याघ्रनिषेविते १४
त्यक्त्वा बालं समायाता भक्षितस्स्याद्वनेचरैः।
क उवाच ।
यावच्च भक्षितुं याता जम्बुकास्तावदेव तम् १५
पराशरो मुनिवरो ददर्श करुणानिधिः ।
चतुर्भुजं गजास्यं तं कोटिसूर्यनिभं शिशुम् १६
नानालंकारसंयुक्तं दिव्याम्बरविभूषितम् ।
सर्पवेष्टितसन्नाभिं चिन्तामणिविभूषितम् १७
मुमोह मायया तस्मै सर्वज्ञाननिधिर्मुनिः ।
शुशोच किमिदं विघ्नं मम नाशाय निर्मितम् १८
इन्द्रेण मे तपोनाशं कांक्षता स्वार्थसाधनम् ।
अकारि न मया किंचिद्दुष्कृतं पापभीरुणा १९
दीननाथ चन्द्रचूड रक्ष मां महतो भयात् ।
एवं शोचन्तमालोक्य गजास्यः करुणायुतः २.१३३.२०
निराकरोन्मोहजालं तं ततोऽलक्षयत्पुरः ।
तमेव परमात्मानं परब्रह्मस्वरूपिणम् २१
भक्तानां रक्षणं कर्तुमीदृशं वेषमास्थितम् ।
धन्यं मेऽद्य जनुर्मातापितरौ च तपो महत् २२
निरस्तौ जन्ममृत्यू मे प्राप्तं वांछितमुत्तमम् ।
केनायं हतभाग्येन बालस्त्यक्तो वनान्तरे २३
क उवाच ।
एवमुक्त्वा मुनिः सोऽथ निन्ये बालं स्वमाश्रमम् ।
वत्सलाऽस्य ततः पत्नी दृष्ट्वा बालं तथाविधम् २४
आनीतं स्वामिना ज्ञात्वा ननन्द स्नेहनिर्भरा ।
हृदये विनिवेश्यैनं प्राह प्राणपतिं तदा २५
बहुकालकृतं स्वामिंस्तपस्ते फलितं गुरु ।
यस्य स्वरूपं न ब्रह्मा न हरो न श्रियः पतिः २६
मुनयो न विदुः साक्षाद्दर्शनं जातमद्य नौ ।
यः कर्ता रक्षिता हन्ता सर्वस्य जगतः प्रभुः २७
अवतीर्णो भुवो भारं हर्तुं नानावतारकृत् ।
महद्भाग्यं हि नौ स्वामिन्ननायासेन विश्वभृत् २८
अक्षिगोचरतां यातो मनोवाचामगोचरः ।
क उवाच ।
तस्य बालस्य स्पर्शेन स्तनौ पीनपयोधरौ २९
जातौ पपौ ततो बालः सा चानन्दमवाप ह।
ततः शुश्राव राजाऽसौ वरेण्यो बालकं तु तम् २.१३३.३०
पराशरेण मुनिना पालितं दिव्यचक्षुषा ।
वाद्यघोषेण महता शर्करां च गृहे गृहे ३१
दापयामास हर्षेण ब्राह्मणान्सुहृदोऽपि च ।
तोषयामास वस्त्राद्यैः कांचनै रत्नसंचयैः ३२
गावः कामदुघा जाताः शुष्कवाप्यो जलान्विताः ।
आश्रमे तु मुनेस्तस्य शुष्कवृक्षाः फलान्विताः ३३
य इदं शृणुयान्मर्त्यः पुत्रवान्धनवान्भवेत् ३४ (६०८८ )
इति श्रीगणेशपुराणे क्रीडाखण्डे पराशरदर्शनं नाम त्रयस्त्रिंशोत्तरशततमोऽध्यायः ॥१३३॥