"गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः १३१-१३५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५१:
पराशराश्रमे सोऽथ पपात मूषकाकृतिः ९
गिरिशृंगनिभो घोरो महारोमा महानस्वः ।
महावीर्यो महादंष्टो महास्वनविराजितः 2.134१३४.१०
तस्याश्रमे महाघोरमुपद्रवमथाकरोत् ।
भक्षयामास धान्यानि भङक्त्वा मृत्पात्र- संचयान् ११
पङ्क्तिः २७१:
पुत्रतां ते प्रयातोऽस्मि विधास्ये ते प्रियं तु यत् १९
यस्य मे क्रन्दितेनेयं पृथिवी शीर्णतामियात् ।
पर्वताश्चूर्णंतामापुः पादाघातेन मे मुने 2.134१३४.२०
पश्य मे कौतुकं तात नयाम्येनं तु वाहताम् ।
एवमुक्त्वाऽसृजत्पाशं कोटिसूर्यनिभं शिशुः २१
पङ्क्तिः २९२:
नमस्कृत्य विभुं देवं गजाननमनामयम् २९
तुष्टाव परया भक्त्या चिदानन्दघनं प्रभुम् ।
त्वमेव जगतां नाथः कर्ता हर्ता प्रपालकः 2.134१३४.३०
गुणत्रयविहीनश्च गुणत्रयसहायकृत् ।
मायातीतोऽपि मायावी मायिनामपि मोहकृत ३१
पङ्क्तिः ३१५:
अहं ते वाहनं जातो लघुभूतो भव प्रभो ३९
याचतस्तस्य वचसा लघुभारोऽभवद्विभुः ।
एतद्दृष्टवा महाश्चर्यं प्रणम्य मुनिरब्रवीत् 2.134१३४.४०
ना बाले पौरुषं क्वापि मया दृष्टं जगत्त्रये।
यच्छब्दात्पर्वताः शीर्णा लोकपालाश्च्युतस्थलाः ४१