"गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः १३१-१३५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३२७:
इति श्रीगणेशपुराणे क्रीडाखण्डे चतुस्त्रिंशाधिकशततमोऽध्यायः ।। १ ३४।।
 
अध्याय १३५ प्रारंभः-
व्यास उवाच ।
किमनेन कृतं पूर्वं पुण्यं पापं च पद्मज ।
येनायं मौषकं जन्म पाप देवस्य वाहताम् १
क उवाच ।
सम्यक्पृष्टं त्वया वत्स ममापि मनसः प्रियम् ।
ब्रवीमि सकलं तच्च तदिहैकमनाः शृणु २
सुमेरुशिखरे रम्यः सौभरेराश्रमो महान ।
अभूद्वक्षसमाकीर्णो नानापक्षिगणान्वितः ३
वसिष्ठाद्या मुनिगणा देवा इन्द्रपुरोगमाः ।
आयन्ति सौभरस्तस्य दर्शनार्थं दिने दिने४
महत्तपोवृद्धिदीप्तेरत्यग्निरवितेजसः ।
ख्यातस्य सर्वलोकेषु ध्याननिष्ठस्य चेश्वरे ५
तस्य पत्नी महाभागा मनोमयीति विश्रुता ।
पतिव्रतासु सर्वासु विख्याता भर्तृवल्लभा ६
रम्यता तु रतेस्तस्या जिता रम्यतयाऽखिला।
शचीप्रभृतयः सर्वा न प्रापुः समतालवम् ७
कदाचित्सौभरिर्होमशालायां प्रातरुत्थितः ।
कृत्वा होमं वनं यातः समिदर्थं गृहे स्थिता ८
मनोमयी सुशीला सा गृहकार्यरताऽभवत् ।
तदा दुष्टस्तु गन्धर्वः क्रौंचनामा समागतः ९
विश्रान्तिरभवत्तस्य दृष्ट्वाश्रममनुत्तमम् ।
नानाशालासमाकीर्णं बहुच्छायं सुशीतलम् २.१३५.१०
एतादृशो रम्यतर आश्रमो यस्य स प्रभुः ।
धन्यं जपस्तपस्तस्य क्षणेनायं सुखप्रदः ११
चिरस्थानान्मुक्तिदः स्यादित्युक्त्वा तद्गृहं ययौ ।
ददर्श मुखचन्द्रं स मनोमय्या मनोरमम् १२
यस्या दर्शनमात्रेण हरोऽपि स्मरसाद्भवेत् ।
तस्याः कटाक्षपातेन मदनानिलविह्वल: १३
स बभूव तदासक्तो दधार सहसा करे।
तत्करस्पर्शमात्रेण चकम्पे सा मुमूर्छ च १४
मनोमयी न शशाप भर्तृस्मरणतत्परा ।
म्लाना च शुष्ककण्ठा च सस्वेदाक्षिस्रवज्जला १५
बभूव परमोद्विग्ना मुमोह च शुशोच च ।
कमद्य शरणं यामि कोऽस्माद्दुष्टात्प्रमोक्ष्यते १६
न कृतं दुष्कृतं किंचिदिहजन्मनि संस्मरे ।
जन्मान्तरीयपापेन सुखदुःखमुपस्थितम् । १७
दुष्टभावं तु तं ज्ञात्वा सान्त्वयन्त्यब्रवीदिदम्।
अहं दुहितृतुल्या ते जनकेन समोऽसि मे १८
ज्ञानवानसि पापे त्वं मा वर्तस्व गतत्रप।
पापिनो यान्ति नरकं वर्षकोटिगणान्बहून् १९
तस्मान्मुंच महाभाग कृपणां पुत्रिकोपमा।
नो चेदहं करिष्यामि प्राणत्यागं न संशयः २.१३५.२०
स्त्रीहत्यादोषसंभूतं पापं ते स्यान्महत्तरम् ।
मम भर्ता महाभागो वनादायास्यतेऽधुना २१
तस्य क्रोधानलस्त्वां हि भस्मत्वं नेष्यते क्षणात् ।
विज्ञानां तस्य नो किंचित्कार्यं कार्य मया लघु २२
नो चेत्त्वां भस्मसात्कुर्या सृष्टिं च ब्रह्मणोऽपि च ।
एवं वदन्त्यां तस्यां तु सौभरिः समुपागतः २३
तं दृष्ट्वा स्वांगणगत मध्याह्नरविसन्निभम् ।
मुमोच तेजसा तत्र धर्षितोऽसौ करं तदा २४
अधोऽपश्यच्चकम्पे च मम्लाय च विभाय च ।
मुनिः प्रोवाच सहसा प्रलयाग्निरिव ज्वलन् २५
उत्ससर्ज तदा शापं गन्धर्वं प्रति दुःसहम् ।
मुनिरुवाच ।
असमक्षं यतो मे त्वं पत्नीं धर्षितवानसि २६
असमक्षचरो मूढ मूषकस्त्वं भविष्यसि ।
चौरवत्पृथिवी दार्यं स्वोदरं पूरयिष्यसि २७
क्रौंच उवाच ।
न मया बुद्धिपूर्वं ते धर्षितेयं मनोमयी ।
प्रसंगादभवत्संगो दृष्ट्वेमां चाररूपिणम् २८
करमात्रधृता चेयं तावत्त्वमपि दृष्टवान्।
तेजसा ते प्रभीतेन मया मुक्ताऽनघा मुने २९
अतोऽपराधं मे क्षन्तुमर्हसि त्वं कृपानिधे ।
कुरुष्वानुग्रहं महयं शरणागतवत्सल २.१३५.३०
अहं त्वां शरणं यामि कृपां कुरु ममोपरि ।
त्रैलोक्ये नेदृशी दृष्टा पतिव्रत्यगुणान्विता ३१
मुनिरुवाच ।
प्लवते सागरे मेरुरुदियात्पश्चिमे रविः।
न मे वचोऽन्यथा भूयाद्वह्निः शीतत्वमाप्नुयात् ३२
अथापि प्रब्रवीम्यद्य दुष्ट तच्छृणु सादरम् ।
पराशरगृहे देवी द्वापरेऽवतरिष्यति ३३
गजानन इति ख्यातस्तस्य वाहत्वमेष्यसि ।
तदा ब्रह्मादयो देवा मानयिष्यन्ति सादरम् ३४
तस्य हस्तगतः स्वर्गं पुनरेष्यसि सत्वरम् ।
एवमाकर्ण्य तद्वाक्यं दुःखहर्षसमन्वितः ३५
क उवाच ।
पपात पृथिवीपृष्ठे महामूषकरूपधृक् ।
पराशरस्याश्रमे तु द्वापरे समुपस्थिते ३६
महाबलो महावीर्यो महापर्वतसन्निभः ।
मुनेराशीर्बलेनासौ गजाननसमीपगः ३७
अभवद्वाहरूपेण मूषकोऽसौ महाबलः ।
एतत्ते कथितं सर्वं यन्मे पृष्टं त्वयाऽनघ ३८
गजाननस्य वाहत्वं मूषकस्य यथाऽभवत् ।
मुनिरुवाच ।
सिन्दूरस्य वधं ब्रह्मन्कथं स कृतवान्विभुः ३९
गणेशस्तन्ममाचक्ष्व विस्ताराच्चतुरानन ।
श्रुत्वा वाचो न मे तृप्तिर्जायतेऽमृतपानवत् २.१३५.४०
भक्त्या शृणोमि देवेश सर्वज्ञस्त्वं वदस्व मे ४१ (६१७४)
इति श्रीगणेशपुराणे क्रीडाखण्डे क्रौञ्चशापवर्णनं नाम पंचत्रिशोत्तरशततमोऽध्यायः ॥१३५॥