"रामायणम्/किष्किन्धाकाण्डम्/सर्गः २३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ८:
| notes =
}}
[[File:Kanda 4 KSK-023-Tharayaha Shokaha.ogg|thumb|त्रयोविंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/किष्किन्धाकाण्डम्}}
'''श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रयोविंशः सर्गः ॥४-२३॥'''<BR><BR>
Line १०१ ⟶ १०२:
न मे वचः पथ्यम् इदम् त्वया कृतम्<BR>न च अस्मि शक्ता हि निवारणे तव ।<BR>
हता सपुत्रा अस्मि हतेन संयुगे<BR>सह त्वया श्रीः विजहाति माम् अपि ॥४-२३-३०॥<BR><BR>
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे त्रयोविंशः सर्गः ॥४-२३॥'''<BR><BR>
 
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।