"पराशरस्मृतिः/सप्तमोध्यायः" इत्यस्य संस्करणे भेदः

No edit summary
fix
 
पङ्क्तिः ११:
<tr><td><p>
अथातो द्रव्यशुद्धिस्तु पराशरवचो यथा ।<br>दारवाणां पात्राणां तक्षणाच्छुद्धिरिष्यते । ।।। ७.१ । ।।। </tr></p>
<tr><td><p>
भस्मना शुध्यते कांस्यं ताम्रमम्लेन शुध्यति ।<br>रजसा शुध्यते नारी विकलं या न गच्छति । ।।। ७.२ । ।।। </tr></p>
<tr><td><p>
नदी वेगेन शुध्येत लोपो यदि न दृश्यते ।<br>वापीकूपतडागेषु दूषितेषु कथंचन । ।।। ७.३ । ।।। </tr></p>
<tr><td><p>
उद्धृत्य वै घटशतं पञ्चगव्येन शुध्यति ।<br>अष्टवर्षा भवेद्गौरी नववर्षा तु रोहिणी । ।।। ७.४ । ।।। </tr></p>
<tr><td><p>
दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला ।<br>प्राप्ते तु द्वादशे वर्षे यः कन्यां न प्रयच्छति । ।।। ७.५ । ।।। </tr></p>
<tr><td><p>
मासि मासि रजस्तस्याः पिबन्ति पितरः स्वयम् ।<br>माता चैव पिता चैव ज्येष्ठो भ्राता तथैव च । ।।। ७.६ । ।।। </tr></p>
<tr><td><p>
त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ।<br>यस्तां समुद्वहेत्कन्यां ब्राह्मणो मदमोहितः । ।।। ७.७ । ।।। </tr></p>
<tr><td><p>
असंभाष्यो ह्यपाङ्क्तेयः स विप्रो वृषलीपतिः ।<br>यः करोत्येकरात्रेण वृषलीसेवनं द्विजः । ।।। ७.८ । ।।। </tr></p>
<tr><td><p>
स भैक्षभुज्जपन्नित्यं त्रिभिर्वर्षैर्विशुध्यति ।<br>अस्तंगते यदा सूर्ये चण्डालं पतितं स्त्रियम् । ।।। ७.९ । ।।। </tr></p>
<tr><td><p>
सूतिकां स्पृशतश्चैव कथं शुद्धिर्विधीयते ।<br>जातवेदः सुवर्णं च सोममार्गं विलोक्य च । ।।। ७.१० । ।।। </tr></p>
<tr><td><p>
ब्राह्मणानुमतश्चैव स्नानं कृत्वा विशुध्यति ।<br>स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी ब्राह्मणी तथा । ।।। ७.११ । ।।। </tr></p>
<tr><td><p>
तावत्तिष्ठेन्निराहारा त्रिरात्रेणैव शुध्यति ।<br>स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी क्षत्रिया तथा । ।।। ७.१२ । ।।। </tr></p>
<tr><td><p>
अर्धकृच्छ्रं चरेत्पूर्वा पादं एकं अनन्तरा ।<br>स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी वैश्यजा तथा । ।।। ७.१३ । ।।। </tr></p>
<tr><td><p>
पादहीनं चरेत्पूर्वा पादं एकं अनन्तरा ।<br>स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी शूद्रजा तथा । ।।। ७.१४ । ।।। </tr></p>
<tr><td><p>
कृच्छ्रेण शुध्यते पूर्वा शूद्रा दानेन शुध्यति ।<br>स्नाता रजस्वला या तु चतुर्थेऽहनि शुध्यति । ।।। ७.१५ । ।।। </tr></p>
<tr><td><p>
कुर्याद्रजो निवृत्तौ तु दैवपित्र्यादि कर्म च ।<br>रोगेण यद्रजः स्त्रीणां अन्वहं तु प्रवर्तते । ।।। ७.१६ । ।।। </tr></p>
<tr><td><p>
नाशुचिः सा ततस्तेन तत्स्याद्वैकालिकं मतम् ।<br>साध्वाचारा न तावत्स्याद्रजो यावत्प्रवर्तते । ।।। ७.१७ । ।।। </tr></p>
<tr><td><p>
रजोनिवृत्तौ गम्या स्त्री गृहकर्मणि चैव हि ।<br>प्रथमेऽहनि चण्डाली द्वितीये ब्रह्मघातिनी । ।।। ७.१८ । ।।। </tr></p>
<tr><td><p>
तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुध्यति ।<br>आतुरे स्नानोत्पन्ने दशकृत्वो ह्यनातुरः । ।।। ७.१९ । ।।। </tr></p>
<tr><td><p>
स्नात्वा स्नात्वा स्पृशेदेनं ततः शुध्येत्स आतुरः ।<br>उच्छिष्टोच्छिष्टसंस्पृष्टः शुना शूद्रेण वा द्विजः । ।।। ७.२० । ।।। </tr></p>
<tr><td><p>
उपोष्य रजनीं एकां पञ्चगव्येन शुध्यति ।<br>अनुच्छिष्टेन शूद्रेण स्पर्शे स्नानं विधीयते । ।।। ७.२१ । ।।। </tr></p>
<tr><td><p>
तेनोच्छिष्टेन संस्पृष्टः प्राजापत्यं समाचरेत् ।<br>भस्मना शुध्यते कांस्यं सुरया यन्न लिप्यते । ।।। ७.२२ । ।।। </tr></p>
<tr><td><p>
सुरामात्रेण संस्पृष्टं शुध्यतेऽग्न्युपलेखनैः ।<br>गवाघ्रातानि कांस्यानि श्वकाकोपहतानि च । ।।। ७.२३ । ।।। </tr></p>
<tr><td><p>
शुध्यन्ति दशभिः क्षारैः शूद्रोच्छिष्टानि यानि च ।<br>गण्डूषं पादशौचं च कृत्वा वै कांस्यभाजने । ।।। ७.२४ । ।।। </tr></p>
<tr><td><p>
षण्मासान्भुवि निःक्षिप्य उद्धृत्य पुनराहरेत् ।<br>आयसेष्वायसानां च सीसस्याग्नौ विशोधनं । ।।। ७.२५ । ।।। </tr></p>
<tr><td><p>
दन्तं अस्थि तथा भृङ्गं रूप्यं सौवर्णभाजनम् ।<br>मणिपाषाणपात्राणीत्येतान्प्रक्षालयेज्जलैः । ।।। ७.२६ । ।।। </tr></p>
<tr><td><p>
पाषाणे तु पुनर्घर्षः शुद्धिरेवं उदाहृता ।<br>मृण्मये दहनाच्छुद्धिर्धान्यानां मार्जनादपि । ।।। ७.२७ । ।।। </tr></p>
<tr><td><p>
वेणुवल्कलचीराणां क्षौमकार्पासवाससाम् ।<br>और्णनेत्रपटानां च प्रोक्षणाच्छुद्धिरिष्यते । ।।। ७.२८ । ।।। </tr></p>
<tr><td><p>
मुञ्जोपस्करशूर्पाणां शणस्य फलचर्मणाम् ।<br>तृणकाष्ठस्य रज्जूणां उदकाभ्युक्षणं मतं । ।।। ७.२९ । ।।। </tr></p>
<tr><td><p>
तूलिकाद्युपधानानि रक्तवस्त्रादिकानि च ।<br>शोषयित्वातपेनैव प्रोक्षणाच्छुद्धितां इयुः । ।।। ७.३० । ।।। </tr></p>
<tr><td><p>
मार्जारमक्षिकाकीट पतङ्गकृमिदर्दुराः ।<br>मेध्यामेध्यं स्पृशन्तोऽपि नोच्छिष्टं मनुरब्रवीत् । ।।। ७.३१ । ।।। </tr></p>
<tr><td><p>
महीं स्पृष्ट्वागतं तोयं याश्चाप्यन्योन्यविप्रुषः ।<br>भुक्तोच्छिष्टं तथा स्नेहं नोच्छिष्टं मनुरब्रवीत् । ।।। ७.३२ । ।।। </tr></p>
<tr><td><p>
ताम्बूलेक्षुफले चैव भुक्तस्नेहानुलेपने ।<br>मधुपर्के च सोमे च नोच्छिष्टं धर्मतो विदुः । ।।। ७.३३ । ।।। </tr></p>
<tr><td><p>
रथ्याकर्दमतोयानि नावः पन्थास्तृणानि च ।<br>मारुतार्केण शुध्यन्ति पक्वेष्टकचितानि च । ।।। ७.३४ । ।।। </tr></p>
<tr><td><p>
अदुष्टा संतता धारा वातोद्धूताश्च रेणवः ।<br>स्त्रियो वृद्धाश्च बालाश्च न दुष्यन्ति कदाचन । ।।। ७.३५ । ।।। </tr></p>
<tr><td><p>
देशभङ्गे प्रवासे वा व्याधिषु व्यसनेष्वपि ।<br>रक्षेदेव स्वदेहादि पश्चाद्धर्मं समाचरेत् । ।।। ७.३६ । ।।। </tr></p>
<tr><td><p>
येन केन च धर्मेण मृदुना दारुणेन वा ।<br>उद्धरेद्दीनं आत्मानं समर्थो धर्मं आचरेत् । ।।। ७.३७ । ।।। </tr></p>
<tr><td><p>
आपत्काले तु निस्तीर्णे शौचाचारं तु चिन्तयेत् ।<br>शुद्धिं समुद्धरेत्पश्चात्स्वस्थो धर्मं समाचरेत् । ।।। ७.३८ । ।।। </tr></p>
</table>
"https://sa.wikisource.org/wiki/पराशरस्मृतिः/सप्तमोध्यायः" इत्यस्माद् प्रतिप्राप्तम्