"ऋग्वेदः सूक्तं ८.४४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५३७:
 
[https://sa.wikisource.org/s/2ibw भ्राजाभ्राजे]
 
अग्न्याधेयः -- अग्निं स्तोमेन बोधयेत्याग्नेयस्याज्यभागस्य पुरोऽनुवाक्या भवति । अग्न आयूंषि पवस इति सौम्यस्य १० अग्निर्मूर्धेति वा सौम्यस्य कुर्यात् आप.श्रौ.सू. [https://sa.wikisource.org/s/24qu ५.२८.११]
 
अग्निचयनम् - अग्निर्मूर्धेति कार्ष्मर्यमयीमुपतिष्ठते । भुवो यज्ञस्येत्यौदुम्बरीम् । एतद्वा विपरीतम् आप.श्रौ.सू. [https://sa.wikisource.org/s/24r5 १६.२२.६]
 
अग्निचयनम् -- पञ्चम्याश्चितेः शेषं याज्ञसेनीं चितिं चिनोति ९ अग्निर्मूर्धेति तिस्रो गायत्रीः पुरस्तादुपदधाति । एवमुत्तराणि त्रीणित्रीणि । -- आप.श्रौ.सू. [https://sa.wikisource.org/s/24r6 १७.४.१०]
 
अग्ने यशस्विन्निति चतस्रो राष्ट्रभृतः पुरस्तादुपधाय हिरण्येष्टकाभिः सर्वतो मुखमुपदधाति २....अग्निर्मूर्धा । भुवः । जनस्य गोपाः । त्वां चित्रश्रवस्तम । अग्ने तमद्याश्वमित्येता आम्नाता भवन्ति आप.श्रौ.सू. [https://sa.wikisource.org/s/24r6 १७.१०.६]
 
अश्वमेधः - अश्वमन्वारभ्य बहिष्पवमानं सर्पन्त्यग्निर्मूर्धेति आप.श्रौ.सू. [https://sa.wikisource.org/s/24r9 २०.१३.४]
 
आहवनीयोपस्थानम् - अग्निर्मूर्धा इति - तैसं. [https://sa.wikisource.org/s/1e2m १.५.५.१]
 
अग्निर् मूर्धा दिवः ककुद् इत्य् आह मूर्धानम् एवैनꣳ समानानां करोत्य् अथो देवलोकाद् एव मनुष्यलोके प्रति तिष्ठति ।- तैसं [https://sa.wikisource.org/s/1e2m १.५.७.१]
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.४४" इत्यस्माद् प्रतिप्राप्तम्