"ऋग्वेदः सूक्तं ८.४४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५४०:
अग्न्याधेयः -- अग्निं स्तोमेन बोधयेत्याग्नेयस्याज्यभागस्य पुरोऽनुवाक्या भवति । अग्न आयूंषि पवस इति सौम्यस्य १० अग्निर्मूर्धेति वा सौम्यस्य कुर्यात् आप.श्रौ.सू. [https://sa.wikisource.org/s/24qu ५.२८.११]
 
अग्निचयनम्(छन्द इष्टकाः) - अग्निर्मूर्धेति कार्ष्मर्यमयीमुपतिष्ठते । भुवो यज्ञस्येत्यौदुम्बरीम् । एतद्वा विपरीतम् आप.श्रौ.सू. [https://sa.wikisource.org/s/24r5 १६.२२.६]
 
अग्निचयनम् -- पञ्चम्याश्चितेः शेषं याज्ञसेनीं चितिं चिनोति ९ अग्निर्मूर्धेति तिस्रो गायत्रीः पुरस्तादुपदधाति । एवमुत्तराणि त्रीणित्रीणि । -- आप.श्रौ.सू. [https://sa.wikisource.org/s/24r6 १७.४.१०]
पङ्क्तिः ५५१:
 
अग्निर् मूर्धा दिवः ककुद् इत्य् आह मूर्धानम् एवैनꣳ समानानां करोत्य् अथो देवलोकाद् एव मनुष्यलोके प्रति तिष्ठति ।- तैसं [https://sa.wikisource.org/s/1e2m १.५.७.१]
 
आग्नेयमष्टाकपालं निर्वपति इत्यस्मिन् हविषि याज्यापुरोनुवाक्या -- अग्निर्मूर्धा ....तैसं. [https://sa.wikisource.org/s/1e2f ४.१.११.१]
 
वैश्वसृजाग्निचयनम् - अग्निर्मूर्धा भुव इति - तै.ब्रा. ३.१२.३.४
 
बृहदुपस्थानम् - अग्निर्मूर्धा इति - माश [https://sa.wikisource.org/s/eq4 २.३.४.११]
 
स्रुगिष्टकाद्वयोपधानम् -- स कार्ष्मर्यमयीं दक्षिणत उपदधाति । अग्नेष्ट्वा तेजसा सादयामीति यदेवास्य तदग्निस्तेज आदाय दक्षिणाकर्षत्तदस्मिन्नेतत्प्रतिदधात्यग्निर्मूर्धा दिवः ककुदित्येष उ सोऽग्निर्गायत्र्या गायत्रोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनामेतदुपदधाति घृतेन पूर्णा भवत्याग्नेयं वै घृतं स्वेनैवैनमेतद्भागेन स्वेन रसेन प्रीणाति - माश [https://sa.wikisource.org/s/e9y ७.४.१.४१]
 
अथाग्नेयीष्टिः -- अग्निर्मूर्धा दिवः ककुद्भुवो यज्ञस्य रजसश्च नेतेत्युपांशु हविषो याज्यानुवाक्ये मूर्धन्वत्यन्या भवति सद्वत्यन्यैष वै मूर्धा य एष तपत्येतस्यैवावरुद्ध्या - माश [https://sa.wikisource.org/s/epf १३.४.१.१३]
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.४४" इत्यस्माद् प्रतिप्राप्तम्