"अग्निपुराणम्/अध्यायः १९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
पूषा विवस्वान् सविता मित्रोथ वरुणो भगः ॥१९.००२
अंशुश्च द्वादशादित्या आसन् वैवस्वतेन्तरे ।१९.००३
अरिष्टनेमिपत्रीनामपत्यानीहअरिष्टनेमिपत्नीनामपत्यानीह षोडश ॥१९.००३
बहुपुत्रस्थबहुपुत्रस्य विदुषश्चतस्रो विद्युतः सुताः(२) ।१९.००४
प्रत्यङ्गिरजाःप्रत्यङ्गिरसजाः श्रेष्ठाः कृशाश्वस्य सुरायुधाः ॥१९.००४
उदयास्तमने सूर्ये तद्वदेते युगे युगे ।१९.००५
हिरण्यकशिपुर्दित्यां हिरण्याक्षश्च कश्यपात् ॥१९.००५</span></poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१९" इत्यस्माद् प्रतिप्राप्तम्