"ऋग्वेदः सूक्तं १०.८८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३५८:
 
[http://puranastudy.byethost14.com/pur_index27/vaishvanara.htm वैश्वानरोपरि आरम्भिकटिप्पणी]
 
ऋ. [[ऋग्वेदः सूक्तं ३.२|३.२]] सूक्तं वैश्वानराग्निना रथस्य निर्माणविषयकं अस्ति। पुराणेषु सूर्यः रथोपरि आरूढः भवति।
 
पृष्ठ्यषडह -- हविष्पान्तमजरं स्वर्विदीत्याग्निमारुतस्य प्रतिपद्धविष्मत्पञ्चमेऽहनि पञ्चमस्याह्नो रूपं - ऐ.ब्रा. [https://sa.wikisource.org/s/w1f ५.८]
 
दशरात्रे पञ्चममहः,आग्निमारुतशस्त्रम् - हविष् पान्तम् अजरम् स्वर्विदि इति वैश्वानरीयम् । पान्तम् इति तत् पञ्चमस्य अह्नो रूपम् । - कौ.ब्रा. [https://sa.wikisource.org/s/1891 २३.३]
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८८" इत्यस्माद् प्रतिप्राप्तम्