"ऋग्वेदः सूक्तं ५.६९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १२:
वावृधानावमतिं क्षत्रियस्यानु व्रतं रक्षमाणावजुर्यम् ॥१॥
इरावतीर्वरुण धेनवो वां मधुमद्वां सिन्धवो मित्र दुह्रे ।
त्रयस्तस्थुर्वृषभासस्तिसृणांत्रयस्तस्थुर्वृषभासस्तिसॄणां धिषणानां रेतोधा वि द्युमन्तः ॥२॥
प्रातर्देवीमदितिं जोहवीमि मध्यंदिन उदिता सूर्यस्य ।
राये मित्रावरुणा सर्वतातेळे तोकाय तनयाय शं योः ॥३॥
पङ्क्तिः ४२:
इरा॑वतीर्वरुण धे॒नवो॑ वां॒ मधु॑मद्वां॒ सिन्ध॑वो मित्र दुह्रे ।
 
त्रय॑स्तस्थुर्वृष॒भास॑स्तिसृ॒णांत्रय॑स्तस्थुर्वृष॒भास॑स्तिसॄ॒णां धि॒षणा॑नां रेतो॒धा वि द्यु॒मन्त॑ः ॥२
 
इरा॑ऽवतीः । व॒रु॒ण॒ । धे॒नवः॑ । वा॒म् । मधु॑ऽमत् । वा॒म् । सिन्ध॑वः । मि॒त्र॒ । दु॒ह्रे॒ ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.६९" इत्यस्माद् प्रतिप्राप्तम्