"ऋग्वेदः सूक्तं १०.९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १७३:
{{टिप्पणी|
सिन्धुद्वीपः -- वराहपुराणे [https://sa.wikisource.org/s/73j २८] कथनमस्ति यत् सिन्धुद्वीपः पूर्वजन्मनि [https://www.angelfire.com/indie/veda_study/pur_index15/namuchi.htm नमुचिः] असुरः आसीत्। इन्द्रेण फेननिर्मितेन वज्रेण नमुचेः शिरस्य छेदनं प्रसिद्धमस्ति। शतपथब्राह्मणे [https://sa.wikisource.org/s/elx १२.७.३.४] नमुचेराख्यानं सौत्रामणीयागस्य संदर्भे वर्णितमस्ति। सौत्रामणीयागे एके पार्श्वे यजमानः पयःआहुतिभिः यागं करोति, अन्यपार्श्वे प्रतिप्रस्थाता सुरया यागं करोति। आपो हि ष्ठा मयोभुवः मध्ये मयः शब्दः मयासुरस्य संकेतं भवितुं शक्यते, यः नमुचेः भ्राता आसीत्।
 
१०.९.१ आपो हि ष्ठा इति
 
उखानिर्माणम् -- पर्णकषायनिष्पक्वा एता आपो भवन्ति । स्थेम्ने न्वेव यद्वेव पर्णकषायेण सोमो वै पर्णश्चन्द्रमा उ वै सोम एतदु वा एकमग्निरूपमेतस्यै वाग्निरूपस्योपाप्त्यै । ता उपसृजति । आपो हि ष्ठा मयोभुव इति यां वै देवतामृगभ्यनूक्ता यां यजुः सैव देवता सऽर्क्षो देवता तद्यजुस्ता हैता आप एवैष त्रिचस्तद्या अमूराप एकं रूपं समदृश्यन्त ता एतास्तदेवैतद्रूपं करोति। अथ फेनं जनयित्वान्ववदधाति । यदेव तत्फेनो द्वितीयं रूपमसृज्यत तदेवैतद्रूपं करोत्यथ यामेव तत्र मृदं संयौति सैव मृद्यत्तत्तृतीयं रूपमसृज्यतैतेभ्यो वा एष रूपेभ्योऽग्रेऽसृज्यत तेभ्य एवैनमेतज्जनयति -माश [https://sa.wikisource.org/s/eap ६.५.१.३]
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९" इत्यस्माद् प्रतिप्राप्तम्