"ऋग्वेदः सूक्तं १०.९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १७२:
== ==
{{टिप्पणी|
सिन्धुद्वीपः -- वराहपुराणे [https://sa.wikisource.org/s/73j २८] कथनमस्ति यत् सिन्धुद्वीपः पूर्वजन्मनि [https://www.angelfire.com/indie/veda_study/pur_index15/namuchi.htm नमुचिः] असुरः आसीत्। इन्द्रेण फेननिर्मितेन वज्रेण नमुचेः शिरस्य छेदनं प्रसिद्धमस्ति। शतपथब्राह्मणे [https://sa.wikisource.org/s/elx १२.७.३.४] नमुचेराख्यानं सौत्रामणीयागस्य संदर्भे वर्णितमस्ति। सौत्रामणीयागे एकेएकस्मिन् पार्श्वे यजमानः पयःआहुतिभिः यागं करोति, अन्यपार्श्वे प्रतिप्रस्थाता सुरया यागं करोति। आपो हि ष्ठा मयोभुवः मध्ये मयः शब्दः मयासुरस्य संकेतं भवितुं शक्यते, यः नमुचेः भ्राता आसीत्।
 
१०.९.१ आपो हि ष्ठा इति
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९" इत्यस्माद् प्रतिप्राप्तम्