"ऋग्वेदः सूक्तं १०.९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १७७:
 
उखानिर्माणम् -- पर्णकषायनिष्पक्वा एता आपो भवन्ति । स्थेम्ने न्वेव यद्वेव पर्णकषायेण सोमो वै पर्णश्चन्द्रमा उ वै सोम एतदु वा एकमग्निरूपमेतस्यै वाग्निरूपस्योपाप्त्यै । ता उपसृजति । आपो हि ष्ठा मयोभुव इति यां वै देवतामृगभ्यनूक्ता यां यजुः सैव देवता सऽर्क्षो देवता तद्यजुस्ता हैता आप एवैष त्रिचस्तद्या अमूराप एकं रूपं समदृश्यन्त ता एतास्तदेवैतद्रूपं करोति। अथ फेनं जनयित्वान्ववदधाति । यदेव तत्फेनो द्वितीयं रूपमसृज्यत तदेवैतद्रूपं करोत्यथ यामेव तत्र मृदं संयौति सैव मृद्यत्तत्तृतीयं रूपमसृज्यतैतेभ्यो वा एष रूपेभ्योऽग्रेऽसृज्यत तेभ्य एवैनमेतज्जनयति -माश [https://sa.wikisource.org/s/eap ६.५.१.३]
 
१०.९.४ शं नो देवीरभीष्टये इति
 
[https://sa.wikisource.org/s/2idd काशीतम्] (ग्रामगेयः)
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९" इत्यस्माद् प्रतिप्राप्तम्