"रामायणम्/अरण्यकाण्डम्/सर्गः ५" इत्यस्य संस्करणे भेदः

No edit summary
 
{{Aranyakand}}
पङ्क्तिः १:
{{Aranyakand}}
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चमः सर्गः ॥३-५॥'''<BR><BR>
 
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चमः सर्गः ॥३-५॥'''
हत्वा तु तम् भीम बलम् विराधम् राक्षसम् वने ।<BR>
ततः सीताम् परिष्वज्य समाश्वास्य च वीर्यवान् ॥३-५-१॥<BR>
अब्रवीत् भ्रातरम् रामो लक्ष्मणम् दीप्त तेजसम् ।<BR><BR>
 
<div class="verse">
कष्टम् वनम् इदम् दुर्गम् न च स्मो वन गोचराः ॥३-५-२॥<BR>
<pre>
अभिगच्छामहे शीघ्रम् शरभङ्गम् तपो धनम् ।<BR><BR>
हत्वा तु तम् भीम बलम् विराधम् राक्षसम् वने ।
ततः सीताम् परिष्वज्य समाश्वास्य च वीर्यवान् ॥३-५-१॥
 
अब्रवीत् भ्रातरम् रामो लक्ष्मणम् दीप्त तेजसम् ।
आश्रमम् शरभन्गस्य राघवोऽभिजगाम ह ॥३-५-३॥<BR>
कष्टम् वनम् इदम् दुर्गम् न च स्मो वन गोचराः ॥३-५-२॥
तस्य देव प्रभावस्य तपसा भावित आत्मनः ।<BR>
समीपे शरभंगस्य ददर्श महत् अद्भुतम् ॥३-५-४॥<BR><BR>
 
अभिगच्छामहे शीघ्रम् शरभङ्गम् तपो धनम् ।
विभ्राजमानम् वपुषा सूर्य वैश्वानर प्रभम् ।<BR>
आश्रमम् शरभन्गस्य राघवोऽभिजगाम ह ॥३-५-३॥
रथ प्रवरम् आरूढम् आकाशे विबुध अनुगम् ॥३-५-५॥<BR>
असंस्पृशन्तम् वसुधाम् ददर्श विबुध ईश्वरम् ।<BR>
संप्रभ आभरणम् देवम् विरजो अंबर धारिणम् ॥३-५-६॥<BR>
तत् विधैः एव बहुभिर् पूज्यमानम् महात्मभिः ।<BR><BR>
 
तस्य देव प्रभावस्य तपसा भावित आत्मनः ।
हरितैः वाजिभिर् युक्तम् अंतरिक्ष गतम् रथम् ॥३-५-७॥<BR>
समीपे शरभंगस्य ददर्श महत् अद्भुतम् ॥३-५-४॥
ददर्श अदूरतः तस्य तरुण आदित्य संनिभम् ।<BR>
पाण्डुर अभ्र घन प्रख्यम् चन्द्र मण्डल संनिभम् ॥३-५-८॥<BR><BR>
 
विभ्राजमानम् वपुषा सूर्य वैश्वानर प्रभम् ।
अपश्यत् विमलम् छत्रम् चित्र माल्य उपशोभितम् ।<BR>
रथ प्रवरम् आरूढम् आकाशे विबुध अनुगम् ॥३-५-५॥
चामर व्यजने च अग्र्ये रुक्म दण्डे महाधने ॥३-५-९॥<BR>
गृहीते वर नारीभ्याम् धूयमाने च मूर्धनि ।<BR><BR>
 
असंस्पृशन्तम् वसुधाम् ददर्श विबुध ईश्वरम् ।
गन्धर्व अमर सिद्धाः च बहवः परम ऋषयः ॥३-५-१०॥<BR>
संप्रभ आभरणम् देवम् विरजो अंबर धारिणम् ॥३-५-६॥
अन्तरिक्ष गतम् देवम् गीर्भिर् अग्र्याभिर् ऐडियन् ।<BR><BR>
 
तत् विधैः एव बहुभिर् पूज्यमानम् महात्मभिः ।
सह संभाषमाणे तु शरभंगेन वासवे ॥३-५-११॥<BR>
हरितैः वाजिभिर् युक्तम् अंतरिक्ष गतम् रथम् ॥३-५-७॥
दृष्ट्वा शत क्रतुम् तत्र रामो लक्ष्मणम् अब्रवीत् ।<BR><BR>
 
ददर्श अदूरतः तस्य तरुण आदित्य संनिभम् ।
रामोऽथ रथम् उद्दिश्य भ्रातुर् दर्शयत अद्भुतम् ॥३-५-१२॥<BR>
पाण्डुर अभ्र घन प्रख्यम् चन्द्र मण्डल संनिभम् ॥३-५-८॥
अर्चिष्मन्तम् श्रिया जुष्टम् अद्भुतम् पश्य लक्ष्मण ।<BR>
प्रतपन्तम् इव आदित्यम् अन्तरिक्ष गतम् रथम् ॥३-५-१३॥<BR><BR>
 
अपश्यत् विमलम् छत्रम् चित्र माल्य उपशोभितम् ।
ये हयाः पुरु हूतस्य पुरा शक्रस्य नः श्रुताः ।<BR>
चामर व्यजने च अग्र्ये रुक्म दण्डे महाधने ॥३-५-९॥
अन्तरिक्ष गता दिव्याः ते इमे हरयो ध्रुवम् ॥३-५-१४॥<BR><BR>
 
गृहीते वर नारीभ्याम् धूयमाने च मूर्धनि ।
इमे च पुरुष व्याघ्र ये तिष्ठन्ति अभितः दिशम् ।<BR>
गन्धर्व अमर सिद्धाः च बहवः परम ऋषयः ॥३-५-१०॥
शतम् शतम् कुण्डलिनो युवानः खड्ग पाणयः ॥३-५-१५॥<BR>
विस्तीर्ण विपुल उरस्काः परिघायत बाहवः ।<BR>
शोणांशु वसनाः सर्वे व्याघ्र इव दुरासदाः ॥३-५-१६॥<BR>
उरो देशेषु सर्वेषाम् हारा ज्वलन संनिभाः ।<BR>
रूपम् बिभ्रति सौमित्रे पंच विंशति वार्षिकम् ॥३-५-१७॥<BR><BR>
 
अन्तरिक्ष गतम् देवम् गीर्भिर् अग्र्याभिर् ऐडियन् ।
एतद्धि किल देवानाम् वयो भवति नित्यदा ।<BR>
सह संभाषमाणे तु शरभंगेन वासवे ॥३-५-११॥
यथा इमे पुरुष व्याघ्रा दृश्यन्ते प्रिय दर्शनाः ॥३-५-१८॥<BR><BR>
 
दृष्ट्वा शत क्रतुम् तत्र रामो लक्ष्मणम् अब्रवीत् ।
इह एव सह वैदेह्या मुहूर्तम् तिष्ठ लक्ष्मण ।<BR>
रामोऽथ रथम् उद्दिश्य भ्रातुर् दर्शयत अद्भुतम् ॥३-५-१२॥
यावत् जानामि अहम् व्यक्तम् क एष द्युतिमान् रथे ॥३-५-१९॥<BR><BR>
 
अर्चिष्मन्तम् श्रिया जुष्टम् अद्भुतम् पश्य लक्ष्मण ।
तम् एवम् उक्त्वा सौमित्रिम् इह एव स्थीयताम् इति ।<BR>
प्रतपन्तम् इव आदित्यम् अन्तरिक्ष गतम् रथम् ॥३-५-१३॥
अभिचक्राम काकुत्स्थः शरभंग आश्रमम् प्रति ॥३-५-२०॥<BR><BR>
 
ये हयाः पुरु हूतस्य पुरा शक्रस्य नः श्रुताः ।
ततः समभिगच्छन्तम् प्रेक्ष्य रामम् शची पतिः ।<BR>
अन्तरिक्ष गता दिव्याः ते इमे हरयो ध्रुवम् ॥३-५-१४॥
शरभंगम् अनुज्ञाप्य विबुधान् इदम् अब्रवीत् ॥३-५-२१॥<BR><BR>
 
इमे च पुरुष व्याघ्र ये तिष्ठन्ति अभितः दिशम् ।
इह उपयाति असौ रामो यावन् माम् न अभिभाषते ।<BR>
शतम् शतम् कुण्डलिनो युवानः खड्ग पाणयः ॥३-५-१५॥
निष्ठाम् नयत तावत् तु ततो मा द्रष्टुम् अर्हति ॥३-५-२२॥<BR>
जितवन्तम् कृतार्थम् हि तदा अहम् अचिराद् इमम् ।<BR>
कर्म हि अनेन कर्तव्यम् महत् अन्यैः सुदुष्करम् ॥३-५-२३॥<BR><BR>
 
विस्तीर्ण विपुल उरस्काः परिघायत बाहवः ।
अथ वज्री तम् आमंत्र्य मानयित्वा च तापसम् ।<BR>
शोणांशु वसनाः सर्वे व्याघ्र इव दुरासदाः ॥३-५-१६॥
रथेन हय युक्तेन ययौ दिवम् अरिन्दमः ॥३-५-२४॥<BR><BR>
 
उरो देशेषु सर्वेषाम् हारा ज्वलन संनिभाः ।
प्रयाते तु सहस्राक्षे राघवः सपरिच्छदः ।<BR>
रूपम् बिभ्रति सौमित्रे पंच विंशति वार्षिकम् ॥३-५-१७॥
अग्नि होत्रम् उपासीनम् शरभंगम् उपागमत् ॥३-५-२५॥<BR><BR>
 
एतद्धि किल देवानाम् वयो भवति नित्यदा ।
तस्य पादौ च संगृह्य रामः सीता च लक्ष्मणः ।<BR>
यथा इमे पुरुष व्याघ्रा दृश्यन्ते प्रिय दर्शनाः ॥३-५-१८॥
निषेदुः तद् अनुज्ञाता लब्ध वासा निमंत्रिताः ॥३-५-२६॥<BR><BR>
 
इह एव सह वैदेह्या मुहूर्तम् तिष्ठ लक्ष्मण ।
ततः शक्र उपयानम् तु पर्यपृच्छत राघवः ।<BR>
यावत् जानामि अहम् व्यक्तम् क एष द्युतिमान् रथे ॥३-५-१९॥
शरभंगः च तत् सर्वम् राघवाय न्यवेदयत् ॥३-५-२७॥<BR><BR>
 
तम् एवम् उक्त्वा सौमित्रिम् इह एव स्थीयताम् इति ।
माम् एष वरदो राम ब्रह्म लोकम् निनीषति ।<BR>
अभिचक्राम काकुत्स्थः शरभंग आश्रमम् प्रति ॥३-५-२०॥
जितम् उग्रेण तपसा दुष्प्रापम् अकृत आत्मभिः ॥३-५-२८॥<BR><BR>
 
ततः समभिगच्छन्तम् प्रेक्ष्य रामम् शची पतिः ।
अहम् ज्ञात्वा नर व्याघ्र वर्तमानम् अदूरतः ।<BR>
शरभंगम् अनुज्ञाप्य विबुधान् इदम् अब्रवीत् ॥३-५-२१॥
ब्रह्म लोकम् न गच्छामि त्वाम् अदृष्ट्वा प्रिय अतिथिम् ॥३-५-२९॥<BR><BR>
 
इह उपयाति असौ रामो यावन् माम् न अभिभाषते ।
त्वया अहम् पुरुषव्याघ्र धार्मिकेण महत्मनाअ ।<BR>
निष्ठाम् नयत तावत् तु ततो मा द्रष्टुम् अर्हति ॥३-५-२२॥
समागम्य गमिष्यामि त्रिदिवम् च अवरम् परम् ॥३-५-३०॥<BR><BR>
 
जितवन्तम् कृतार्थम् हि तदा अहम् अचिराद् इमम् ।
अक्षया नर शार्दूल जितालोका मया शुभाः ।<BR>
कर्म हि अनेन कर्तव्यम् महत् अन्यैः सुदुष्करम् ॥३-५-२३॥
ब्राह्म्याः च नाक पृष्ठ्याः च प्रतिगृह्णीष्व मामकान् ॥३-५-३१॥<BR><BR>
 
अथ वज्री तम् आमंत्र्य मानयित्वा च तापसम् ।
एवम् उक्तो नरव्याघ्रः सर्व शास्त्र विशारदः ।<BR>
रथेन हय युक्तेन ययौ दिवम् अरिन्दमः ॥३-५-२४॥
ऋषिणा शरभंगेन राघवो वाक्यम् अब्रवीत् ॥३-५-३२॥<BR><BR>
 
प्रयाते तु सहस्राक्षे राघवः सपरिच्छदः ।
अहम् एव आहरिष्यामि सर्वान् लोकान् महामुने ।<BR>
अग्नि होत्रम् उपासीनम् शरभंगम् उपागमत् ॥३-५-२५॥
आवासम् तु अहम् इच्छामि प्रदिष्टम् इह कानने ॥३-५-३३॥<BR><BR>
 
तस्य पादौ च संगृह्य रामः सीता च लक्ष्मणः ।
राघवेण एवम् उक्तः तु शक्र तुल्य बलेन वै ।<BR>
निषेदुः तद् अनुज्ञाता लब्ध वासा निमंत्रिताः ॥३-५-२६॥
शरभंगो महाप्राज्ञः पुनर् एव अब्रवीत् वचः ॥३-५-३४॥<BR><BR>
 
ततः शक्र उपयानम् तु पर्यपृच्छत राघवः ।
इह राम महातेजाः सुतीक्ष्णो नम धार्मिकः ।<BR>
शरभंगः च तत् सर्वम् राघवाय न्यवेदयत् ॥३-५-२७॥
वसति अरण्ये नियतः स ते श्रेयो विधास्यति ॥३-५-३५॥<BR><BR>
 
माम् एष वरदो राम ब्रह्म लोकम् निनीषति ।
सुतीक्ष्णम् अभिगच्छ त्वम् शुचौ देशे तपस्विनम् ।<BR>
जितम् उग्रेण तपसा दुष्प्रापम् अकृत आत्मभिः ॥३-५-२८॥
रमणीये वनोद्देशे स ते वासम् विधास्यति ॥३-५-३६॥<BR><BR>
 
अहम् ज्ञात्वा नर व्याघ्र वर्तमानम् अदूरतः ।
इमाम् मन्दाकिनीम् राम प्रतिस्रोतम् अनुव्रज ।<BR>
ब्रह्म लोकम् न गच्छामि त्वाम् अदृष्ट्वा प्रिय अतिथिम् ॥३-५-२९॥
नदीम् पुष्पोडुप वहाम् ततः तत्र गमिष्यसि ॥३-५-३७॥<BR><BR>
 
त्वया अहम् पुरुषव्याघ्र धार्मिकेण महत्मनाअ ।
एष पन्था नरव्याघ्र मुहूर्तम् पश्य तात माम् ।<BR>
समागम्य गमिष्यामि त्रिदिवम् च अवरम् परम् ॥३-५-३०॥
यावत् जहामि गात्राणि जीर्णाम् त्वचम् इव उरगः ॥३-५-३८॥<BR><BR>
 
अक्षया नर शार्दूल जितालोका मया शुभाः ।
ततो अग्निम् सु समाधाय हुत्वा च आज्येन मंत्रवित् ।<BR>
ब्राह्म्याः च नाक पृष्ठ्याः च प्रतिगृह्णीष्व मामकान् ॥३-५-३१॥
शरभंगो महातेजाः प्रविवेश हुताशनम् ॥३-५-३९॥<BR><BR>
 
एवम् उक्तो नरव्याघ्रः सर्व शास्त्र विशारदः ।
तस्य रोमाणि केशाम् च तदा वह्निः महात्मनः ।<BR>
ऋषिणा शरभंगेन राघवो वाक्यम् अब्रवीत् ॥३-५-३२॥
जीर्णम् त्वचम् तद् अस्थीनि यत् च मांसम् च शोणितम् ॥३-५-४०॥<BR><BR>
 
अहम् एव आहरिष्यामि सर्वान् लोकान् महामुने ।
स च पावक संकाशः कुमारः समपद्यत ।<BR>
आवासम् तु अहम् इच्छामि प्रदिष्टम् इह कानने ॥३-५-३३॥
उत्थाय अग्निचयात् तस्मात् शरभंगो व्यरोचत ॥३-५-४१॥<BR><BR>
 
राघवेण एवम् उक्तः तु शक्र तुल्य बलेन वै ।
स लोकान् आहिताग्नीनाम् ऋषीणाम् च महात्मनाम् ।<BR>
शरभंगो महाप्राज्ञः पुनर् एव अब्रवीत् वचः ॥३-५-३४॥
देवानाम् च व्यतिक्रम्य ब्रह्म लोकम् व्यरोहत ॥३-५-४२॥<BR><BR>
 
इह राम महातेजाः सुतीक्ष्णो नम धार्मिकः ।
स पुण्य कर्मा भुवने द्विजर्षभः<BR>पितामहम् सानुचरम् ददर्श ह ।<BR>
वसति अरण्ये नियतः स ते श्रेयो विधास्यति ॥३-५-३५॥
पितामहः च अपि समीक्ष्य तम् द्विजम्<BR>ननन्द सुस्वागतम् इति उवाच ह ॥३-५-४३॥<BR><BR>
 
सुतीक्ष्णम् अभिगच्छ त्वम् शुचौ देशे तपस्विनम् ।
इति वाल्मीकि रामायणे आदि काव्ये अरण्य काण्डे पञ्चमः सर्गः ॥<BR><BR>
रमणीये वनोद्देशे स ते वासम् विधास्यति ॥३-५-३६॥
 
इमाम् मन्दाकिनीम् राम प्रतिस्रोतम् अनुव्रज ।
नदीम् पुष्पोडुप वहाम् ततः तत्र गमिष्यसि ॥३-५-३७॥
 
एष पन्था नरव्याघ्र मुहूर्तम् पश्य तात माम् ।
यावत् जहामि गात्राणि जीर्णाम् त्वचम् इव उरगः ॥३-५-३८॥
 
ततो अग्निम् सु समाधाय हुत्वा च आज्येन मंत्रवित् ।
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे पञ्चमः सर्गः ॥३-५॥'''<BR><BR>
शरभंगो महातेजाः प्रविवेश हुताशनम् ॥३-५-३९॥
 
तस्य रोमाणि केशाम् च तदा वह्निः महात्मनः ।
जीर्णम् त्वचम् तद् अस्थीनि यत् च मांसम् च शोणितम् ॥३-५-४०॥
 
स च पावक संकाशः कुमारः समपद्यत ।
उत्थाय अग्निचयात् तस्मात् शरभंगो व्यरोचत ॥३-५-४१॥
 
स लोकान् आहिताग्नीनाम् ऋषीणाम् च महात्मनाम् ।
देवानाम् च व्यतिक्रम्य ब्रह्म लोकम् व्यरोहत ॥३-५-४२॥
 
स पुण्य कर्मा भुवने द्विजर्षभःपितामहम् सानुचरम् ददर्श ह ।
पितामहः च अपि समीक्ष्य तम् द्विजम्ननन्द सुस्वागतम् इति उवाच ह ॥३-५-४३॥
 
इति वाल्मीकि रामायणे आदि काव्ये अरण्य काण्डे पञ्चमः सर्गः ॥
</pre>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे पञ्चमः सर्गः ॥३-५॥'''
"https://sa.wikisource.org/wiki/रामायणम्/अरण्यकाण्डम्/सर्गः_५" इत्यस्माद् प्रतिप्राप्तम्