"ऋग्वेदः सूक्तं १०.१५७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८०:
 
अथ यद् द्वैपदौ स्तोत्रियानुरूपौ भवत इति द्विपाद् वै पुरुषः द्विप्रतिष्ठः पुरुषः पुरुषो वै यज्ञस् तस्माद् द्वैपदौ स्तोत्रियानुरूपौ भवतः - गो.ब्रा. [https://sa.wikisource.org/s/14of २.६.१२]
 
वायुपुराण [https://sa.wikisource.org/s/5mx १.२३.८१] अनुसारेण सरस्वती चतुष्पादा अस्ति, सावित्री द्विपादा - यस्माच्चैवं क्रियाभूत्वा द्विपादा वै महेश्वरी।
दृष्टा पुनस्त्वया चैषा सावित्री लोकभाविनी। नारदपुराणानुसारेण [https://sa.wikisource.org/s/51c १.६३.१३] - भोगमोक्षक्रियाचर्याह्वया पादाः प्रकीर्तिताः ।।
 
ब्राह्मणाच्छंसिनः उक्थानि -- इमा नु कमिति स्तोत्रियः । उत्तरे चाया वाजमिति ([https://sa.wikisource.org/s/142l ६.१७.१५] ) तृतीयानुरूपस्य - शांश्रौ.सू. [https://sa.wikisource.org/s/149f १२.१२.१४]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१५७" इत्यस्माद् प्रतिप्राप्तम्