"रामायणम्/बालकाण्डम्/सर्गः १" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ४०७:
वसतस्तस्य रामस्य वने वनचरैः सह
ऋषयोऽभ्यागमन्सर्वे वधायासुररक्षसाम् ४४
 
 
 
तेन तत्रैव वसता जनस्थाननिवासिनी
Line ४१३ ⟶ ४१५:
खरं त्रिशिरसं चैव दूषणं चैव राक्षसं
निजघान रणे रामस्तेषां चैव पदानुगान् ४७
 
 
रक्षसां निहतान्यासन्सहस्राणि चतुर्दश
Line ५१३ ⟶ ५१४:
 
राजवंशाञ्शतगुणान्स्थापयिष्यति राघवः
 
चातुर्वर्ण्यं च लोकेऽस्मिन्स्वे स्वे धर्मे नियोक्ष्यति
दशवर्षसहस्राणि दशवर्षशतानि च
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_१" इत्यस्माद् प्रतिप्राप्तम्