"ऋग्वेदः सूक्तं १०.९७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १८०:
धनम् । सनिष्यन्तीनाम् । आत्मानम्। तव । पुरुष ।। ८ ।।
 
“ओषधीनां “शुष्माः बलानि “उत् ईरते उद्गच्छन्ति । रुग्णे स्ववीर्यं प्रोद्गमयन्तीत्यर्थः । “गावो “गोष्ठादिव । ता यथा ततः सकाशादुदीरते तद्वत् । कीदृशीनामोषधीनाम्। उच्यते । “धनं स्वसामर्थ्यलक्षणं “सनियन्तीनां“सनिष्यन्तीनां दातुमिच्छन्तीनाम् । किं प्रतीति उच्यते । हे “पूरुष पुरुष रोगग्रस्त “तव “आत्मानं शरीरं प्रति । यद्वा । प्ररोहन्तीरोषधीर्दृष्ट्वा वदति । हे पुरुष प्रियङ्वाद्योषधिस्वामिन् तवात्मानं वर्धयितुं धनं सनिष्यन्तीनां व्रीह्याद्योषधीनां शुष्मा उदीरते ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९७" इत्यस्माद् प्रतिप्राप्तम्