"ऋग्वेदः सूक्तं १०.८६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ४२४:
 
आख्यानं तु हये जाये विलापः स्यान्नदस्य मा ।
अवीरामात्मनः श्लाघा सुदेव इति तु स्पृहा ।।बृहद्देवता [https://sa.wikisource.org/s/1cj7 १.५३] ।।
 
वृषैष कपिलो भूत्वा यन्नाकमधिरोहति ।
पङ्क्तिः ४३१:
 
सायाह्नकाले भूतानि स्वापयन्नस्तमेति यत् ।
वृषाकपिरितो वा स्याद् इति मन्त्रेषु दृश्यते ।।बृहद्देवता [https://sa.wikisource.org/s/1cll २.६८] ।।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८६" इत्यस्माद् प्रतिप्राप्तम्