"ऋग्वेदः सूक्तं १०.१३६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ९:
दे. केशिनः - अग्नि - सूर्य-वायवः । अनुष्टुप्
}}
[[File:Shesh shaiya Vishnu.jpg|thumb|शेषशायीविष्णोः विष्णुःनाभितः कमलनालस्य आविर्भावः।]]
<poem><span style="font-size: 14pt; line-height: 200%">
केश्यग्निं केशी विषं केशी बिभर्ति रोदसी ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१३६" इत्यस्माद् प्रतिप्राप्तम्