"रामायणम्/अरण्यकाण्डम्/सर्गः ६" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः १:
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षष्ठः सर्गः ॥३-६॥'''<BR><BR>
 
<div class="verse">
शरभङ्गे दिवम् प्राप्ते मुनि संघाः समागताः ।<BR>
<pre>
अभ्यगच्छन्त काकुत्स्थम् रामम् ज्वलित तेजसम् ॥३-६-१॥<BR><BR>
शरभङ्गे दिवम् प्राप्ते मुनि संघाः समागताः ।<BR>
अभ्यगच्छन्त काकुत्स्थम् रामम् ज्वलित तेजसम् ॥३-६-१॥<BR><BR>
 
वैखानसा वालखिल्याः संप्रक्षाला मरीचिपाः ।<BR>
अश्म कुट्टाः च बहवः पत्र आहाराः च तापसाः ॥३-६-२॥<BR><BR>
 
दन्त उलूखलिनः च एव तथा एव उन्मज्जकाः परे ।<BR>
गात्र शय्या अशय्याः च तथा एव अनवकाशिकाः ॥३-६-३॥<BR><BR>
 
मुनयः सलिल आहारा वायु भक्षाः तथा अपरे ।<BR>
आकाश निलयाः च एव तथा स्थण्डिल शायिनः ॥३-६-४॥<BR><BR>
 
तथा ऊर्थ्व वासिनः दान्ताः तथा आर्द्र पट वाससः ।<BR>
स जपाः च तपो नित्याः तथा पंच तपोऽन्विताः ॥३-६-५॥<BR><BR>
 
सर्वे ब्राह्म्या श्रिया ज्युक्ता दृढ योग समाहिताः ।<BR>
शरभंग आश्रमे रामम् अभिजग्मुः च तापसाः ॥३-६-६॥<BR><BR>
 
अभिगम्य च धर्मज्ञा रामम् धर्म भृताम् वरम् ।<BR>
ऊचुः परम धर्मज्ञम् ऋषि संघाः समागताः ॥३-६-७॥<BR><BR>
 
त्वम् इक्ष्वाकु कुलस्य अस्य पृथिव्याः च महारथः ।<BR>
प्रधानः च अपि नाथः च देवानाम् मघवान् इव ॥३-६-८॥<BR><BR>
 
विश्रुतः त्रिषु लोकेषु यशसा विक्रमेण च ।<BR>
पितृ व्रतत्वम् सत्यम् च त्वयि धर्मः च पुष्कलः ॥३-६-९॥<BR><BR>
 
त्वाम् आसाद्य महात्मानम् धर्मज्ञम् धर्म वत्सलम् ।<BR>
अर्थित्वात् नाथ वक्ष्यामः तत् च नः क्षन्तुम् अर्हसि ॥३-६-१०॥<BR><BR>
 
अधार्मः सुमहान् नाथ भवेत् तस्य तु भूपतेः ।<BR>
यो हरेत् बलि षड् भागम् न च रक्षति पुत्रवत् ॥३-६-११॥<BR><BR>
 
युंजानः स्वान् इव प्राणान् प्राणैः इष्टान् सुतान् इव ।<BR>
नित्य युक्तः सदा रक्षन् सर्वान् विषय वासिनः ॥३-६-१२॥<BR>
प्राप्नोति शाश्वतीम् राम कीर्तिम् स बहु वार्षिकीम् ।<BR>
ब्रह्मणः स्थानम् आसाद्य तत्र च अपि महीयते ॥३-६-१३॥<BR><BR>
 
प्राप्नोति शाश्वतीम् राम कीर्तिम् स बहु वार्षिकीम् ।<BR>
यत् करोति परम् धर्मम् मुनिः मूल फल अशनः ।<BR>
ब्रह्मणः स्थानम् आसाद्य तत्र च अपि महीयते ॥३-६-१३॥<BR><BR>
तत्र राज्ञः चतुर् भागः प्रजा धर्मेण रक्षतः ॥३-६-१४॥<BR><BR>
 
यत् करोति परम् धर्मम् मुनिः मूल फल अशनः ।<BR>
सो अयम् ब्राह्मण भूयिष्ठो वानप्रस्थ गणो महान् ।<BR>
तत्र राज्ञः चतुर् भागः प्रजा धर्मेण रक्षतः ॥३-६-१४॥<BR><BR>
त्वम् नाथो अनाथवत् राम राक्षसैः हन्यते भृशम् ॥३-६-१५॥<BR><BR>
 
सो अयम् ब्राह्मण भूयिष्ठो वानप्रस्थ गणो महान् ।<BR>
एहि पश्य शरीराणि मुनीनाम् भावित आत्मनाम् ।<BR>
त्वम् नाथो अनाथवत् राम राक्षसैः हन्यते भृशम् ॥३-६-१५॥<BR><BR>
हतानाम् राक्षसैः घोरैः बहूनाम् बहुधा वने ॥३-६-१६॥<BR><BR>
 
एहि पश्य शरीराणि मुनीनाम् भावित आत्मनाम् ।<BR>
पंपा नदी निवासानाम् अनुमन्दाकिनीम् अपि ।<BR>
हतानाम् राक्षसैः घोरैः बहूनाम् बहुधा वने ॥३-६-१६॥<BR><BR>
चित्रकूट आलयानाम् च क्रियते कदनम् महत् ॥३-६-१७॥<BR><BR>
 
पंपा नदी निवासानाम् अनुमन्दाकिनीम् अपि ।<BR>
एवम् वयम् न मृष्यामो विप्रकारम् तपस्विनाम् ।<BR>
चित्रकूट आलयानाम् च क्रियते कदनम् महत् ॥३-६-१७॥<BR><BR>
क्रियमाणम् वने घोरम् रक्षोभिः भीम कर्मभिः ॥३-६-१८॥<BR><BR>
 
एवम् वयम् न मृष्यामो विप्रकारम् तपस्विनाम् ।<BR>
ततः त्वाम् शरणार्थम् च शरण्यम् समुपस्थिताः ।<BR>
क्रियमाणम् वने घोरम् रक्षोभिः भीम कर्मभिः ॥३-६-१८॥<BR><BR>
परिपालय नः राम वध्यमानान् निशाचरैः ॥३-६-१९॥<BR><BR>
 
ततः त्वाम् शरणार्थम् च शरण्यम् समुपस्थिताः ।<BR>
परा त्वत्तः गतिः वीर पृधिव्यम् न उपपद्यते ।<BR>
परिपालय नः सर्वान्राम राक्षसेभ्योवध्यमानान् नृपात्मजःनिशाचरैः ॥३-६-२०॥<BR><BR>१९॥
 
परा त्वत्तः गतिः वीर पृधिव्यम् न उपपद्यते ।<BR>
एतत् श्रुत्वा तु काकुत्स्थः तापसानाम् तपस्विनाम् ।<BR>
इदम्परिपालय प्रोवाच धर्मात्मानः सर्वान् एवराक्षसेभ्यो तपस्विनःनृपात्मजः ॥३-६-२१॥<BR><BR>२०॥
 
एतत् एवम्श्रुत्वा अर्हथतु माम्काकुत्स्थः वक्तुम् आज्ञाप्यः अहम्तापसानाम् तपस्विनाम् ।<BR>
इदम् प्रोवाच धर्मात्मा सर्वान् एव तपस्विनः ॥३-६-२१॥
केवलेन स्व कार्येण प्रवेष्टव्यम् वनम् मया ॥३-६-२२॥<BR><BR>
 
न एवम् अर्हथ माम् वक्तुम् आज्ञाप्यः अहम् तपस्विनाम् ।
विप्रकारम् अपाक्रष्टुम् राक्षसैः भवताम् इमम् ।<BR>
केवलेन स्व कार्येण प्रवेष्टव्यम् वनम् मया ॥३-६-२२॥<BR><BR>
पितुः तु निर्देशकरः प्रविष्टो अहम् इदम् वनम् ॥३-६-२३॥<BR><BR>
 
विप्रकारम् अपाक्रष्टुम् राक्षसैः भवताम् इमम् ।<BR>
भवताम् अर्थ सिद्ध्यर्थम् आगतोऽहम् यदृच्छया ।<BR>
पितुः तु निर्देशकरः प्रविष्टो अहम् इदम् वनम् ॥३-६-२३॥<BR><BR>
तस्य मे अयम् वने वासो भविष्यति महाफलः ॥३-६-२४॥<BR><BR>
 
भवताम् अर्थ सिद्ध्यर्थम् आगतोऽहम् यदृच्छया ।<BR>
तपस्विनाम् रणे शत्रून् हन्तुम् इच्छामि राक्षसान् ।<BR>
तस्य मे अयम् वने वासो भविष्यति महाफलः ॥३-६-२४॥<BR><BR>
पश्यन्तु वीर्यम् ऋषयः सः ब्रातुर् मे तपोधनाः ॥३-६-२५॥<BR><BR>
 
तपस्विनाम् रणे शत्रून् हन्तुम् इच्छामि राक्षसान् ।<BR>
दत्त्वा अभयम् च अपि तपो धनानाम्<BR>धर्मे धृइत आत्मा सह लक्ष्मणेन ।<BR>
पश्यन्तु वीर्यम् ऋषयः सः ब्रातुर् मे तपोधनाः ॥३-६-२५॥<BR><BR>
तपो धनैः च अपि सह आर्य दत्तः<BR>सुतीक्ष्णम् एव अभिजगाम वीरः ॥३-६-२६॥<BR><BR>
 
दत्त्वा अभयम् च अपि तपो धनानाम्<BR>धर्मेधनानाम्धर्मे धृइत आत्मा सह लक्ष्मणेन ।<BR>
तपो धनैः च अपि सह आर्य दत्तः<BR>सुतीक्ष्णम्दत्तःसुतीक्ष्णम् एव अभिजगाम वीरः ॥३-६-२६॥<BR><BR>
</pre>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे षष्ठः सर्गः ॥३-६॥'''<BR><BR>
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे षष्ठः सर्गः ॥३-६॥'''<BR><BR>
"https://sa.wikisource.org/wiki/रामायणम्/अरण्यकाण्डम्/सर्गः_६" इत्यस्माद् प्रतिप्राप्तम्