"ऋग्वेदः सूक्तं ८.५१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १९५:
 
[https://sa.wikisource.org/s/2jtd अदितेः साम]
 
आहवनीये उपस्थानम् -- तत्सवितुर्वरेण्यं कदा चन स्तरीरसि परि ते दूळभ इति त्रिरेताम्। - शां.श्रौ.सू. [https://sa.wikisource.org/s/148v २.१२.७]
 
बृहदुपस्थानम् - अथैन्द्री । इन्द्रो वै यज्ञस्य देवता सेन्द्रमेवैतदग्न्युपस्थानं कुरुते कदाचन स्तरीरसि नेन्द्र सश्चसि दाशुष इति यजमानो वै दाश्वान्न यजमानाय द्रुह्यसीत्येवैतदाहोपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यत इति भूयो भूय एव न इदं पुष्टं कुर्वित्येवैतदाह - माश [https://sa.wikisource.org/s/eq4 २.३.४.३८]
 
तृतीयसवने आदित्यग्रहः - अथ गृह्णाति । कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे उपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यत आदित्येभ्यस्त्वेति - माश [https://sa.wikisource.org/s/ebb ४.३.५.१०]
 
आदित्यग्रहः -- कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे । उपोपेन् नु मघवन् भूय इन् नु ते दानं देवस्य पृच्यते ॥ उपयामगृहीतो ऽस्य् आदित्येभ्यस् त्वा ... तैसं [https://sa.wikisource.org/s/1e2h १.४.२२.१]
 
अग्न्युपस्थानम् - कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे । उपोपेन् नु मघवन् भूय इन् नु ते दानं देवस्य पृच्यते ॥ ....तैसं [https://sa.wikisource.org/s/1e2m १.५.६.४]
 
 
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.५१" इत्यस्माद् प्रतिप्राप्तम्