"ऋग्वेदः सूक्तं ८.१०२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३९१:
“मर्त्यः मनुष्यः "अग्निमिन्धानः काष्ठैः प्रज्वलयन् "मनसा एव श्रद्दधानः "धियं कर्म "सचेत काले भजेत । "विवस्वभिः ऋत्विग्भिश्च “अग्निम् एव “ईधे प्रज्वलयति ॥ ॥ १२ ॥
}}
 
== ==
{{टिप्पणी|
८.१०२.१३ उप त्वा जामयो गिरः इति
 
[https://sa.wikisource.org/s/20is बृहस्पतेर्बलभिदौ]
}}
 
 
{{ऋग्वेदः मण्डल ८}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.१०२" इत्यस्माद् प्रतिप्राप्तम्