"रामायणम्/अरण्यकाण्डम्/सर्गः ३०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ८:
| notes =
}}
[[File:Kanda 3 ARK-030-Kharasya Vadhaha.ogg|thumb|त्रिंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/अरण्यकाण्डम्}}
<div class="verse">
Line १३५ ⟶ १३६:
ततः तु तम् राक्षस संघ मर्दनम्स पूज्यमानम् मुदितैः महात्मभिः ।
पुनः परिष्वज्य मुदा अन्वित आननाबभूव हृष्टा जनक आत्मजा तदा ॥३-३०-४१॥
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे त्रिंशः सर्गः ॥३-३०॥'''
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र]